B.G 11.50
सञ्जय उवाच
sañjaya uvāca
[ सञ्जयः (sañjayaḥ) - Sañjaya; उवाच (uvāca) - said; ]
Sañjaya said:
इत्यर्जुनं वासुदेवस्तथोक्त्वा स्वकं रूपं दर्शयामास भूयः। आश्वासयामास च भीतमेनं भूत्वा पुनः सौम्यवपुर्महात्मा ॥५०॥
ity-arjunaṁ vāsudevaḥ tathā uktvā svakaṁ rūpaṁ darśayāmāsa bhūyaḥ। āśvāsayāmāsa ca bhītam-enam bhūtvā punaḥ saumya-vapur-mahātmā ॥50॥
[ इति (iti) - thus; अर्जुनम् (arjunam) - Arjuna; वासुदेवः (vāsudevaḥ) - Vāsudeva; तथा (tathā) - so; उक्त्वा (uktvā) - having spoken; स्वकम् (svakam) - his own; रूपम् (rūpam) - form; दर्शयामास (darśayāmāsa) - showed; भूयः (bhūyaḥ) - again; आश्वासयामास (āśvāsayāmāsa) - consoled; च (ca) - and; भीतम् (bhītam) - frightened; एनम् (enam) - this one; भूत्वा (bhūtvā) - becoming; पुनः (punaḥ) - again; सौम्यवपुः (saumya-vapuḥ) - with gentle form; महात्मा (mahātmā) - the great-souled one; ]
Thus, having spoken to Arjuna, Vāsudeva again showed his own form. He, the great-being, having assumed again a gentle form, consoled this frightened one.
Gīta Bhāshya 11.50
The usage "his own form" is due to mistaken conception. Otherwise, all forms are equally His.
स्वकं रूपं तु भ्रान्तप्रतीत्या। अन्यथा तदपि स्वकमेव। प्रमाणानि तु उक्तानि पुरस्तात् ॥५०॥
svakaṁ rūpaṁ tu bhrānta-pratītyā. anyathā tad api svakam eva. pramāṇāni tu uktāni purastāt ॥50॥
[ स्वकम् (svakam) - one's own; रूपम् (rūpam) - form; तु (tu) - but; भ्रान्तप्रतीत्या (bhrānta-pratītyā) - due to mistaken conception; अन्यथा (anyathā) - otherwise; तत् (tat) - that; अपि (api) - also; स्वकम् (svakam) - one's own; एव (eva) - indeed; प्रमाणानि (pramāṇāni) - evidences; तु (tu) - but; उक्तानि (uktāni) - have been stated; पुरस्तात् (purastāt) - earlier; ]
The term "his own form" is due to mistaken conception. Otherwise, that form also was indeed his own. The evidences have been stated earlier.
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभगवद्गीताभाष्ये एकादशोध्यायः ॥
॥ iti śrīmad-ānanda-tīrtha-bhagavatpādācārya-viracite śrī-bhagavad-gītā-bhāṣye ekādaśo'dhyāyaḥ ॥
[इति (iti) - thus; श्रीमत् (śrīmat) - revered; आनन्दतीर्थभगवत्पादाचार्यविरचिते (ānanda-tīrtha-bhagavatpādācārya-viracite) - composed by Ānanda Tīrtha Bhagavatpāda Ācārya; श्रीभगवद्गीताभाष्ये (śrī-bhagavad-gītā-bhāṣye) - in the commentary on the Bhagavad Gītā; एकादशः (ekādaśaḥ) - eleventh; अध्यायः (adhyāyaḥ) - chapter;॥]
Thus ends the eleventh chapter in the commentary on the Bhagavad Gītā composed by the revered Ānanda Tīrtha Bhagavatpāda Ācārya.