B.G 11.39
वायुर्यमोऽग्निर्वरुणः शशाङ्कः प्रजापतिस्त्वं प्रपितामहश्च। नमो नमस्तेऽस्तु सहस्रकृत्वः पुनश्च भूयोऽपि नमो नमस्ते ॥३९॥
vāyur-yamo'gnir-varuṇaḥ śaśāṅkaḥ prajāpatis-tvaṁ prapitāmahaś-ca। namo namaste'stu sahasrakṛtvaḥ punaś-ca bhūyo'pi namo namaste ॥39॥
[वायुः (vāyuḥ) - wind; यमः (yamaḥ) - god of death; अग्निः (agniḥ) - fire; वरुणः (varuṇaḥ) - water deity; शशाङ्कः (śaśāṅkaḥ) - moon; प्रजापतिः (prajāpatiḥ) - lord of creatures; त्वम् (tvam) - you; प्रपितामहः (prapitāmahaḥ) - great-grandfather; च (ca) - and; नमः (namaḥ) - salutation; नमः (namaḥ) - salutation; ते (te) - to you; अस्तु (astu) - let there be; सहस्रकृत्वः (sahasrakṛtvaḥ) - a thousand times; पुनः (punaḥ) - again; च (ca) - and; भूयः (bhūyaḥ) - further; अपि (api) - also; नमः (namaḥ) - salutation; नमः (namaḥ) - salutation; ते (te) - to you;]
You are wind, death, fire, Varuṇa, moon, Prajāpati, and great-grandfather. Salutations to you a thousand times; again and yet again, salutations to you.