B.G 11.18
त्वमक्षरं परमं वेदितव्यं त्वमस्य विश्वस्य परं निधानम्। त्वमव्ययः शाश्वतधर्मगोप्ता सनातनस्त्वं पुरुषो मतो मे ॥१८॥
tvam akṣaraṁ paramaṁ veditavyaṁ tvam asya viśvasya paraṁ nidhānam. tvam avyayaḥ śāśvatadharmagoptā sanātanas tvaṁ puruṣo mato me ॥18॥
[त्वम् (tvam) - you; अक्षरम् (akṣaram) - imperishable; परमम् (paramam) - supreme; वेदितव्यम् (veditavyam) - to be known; त्वम् (tvam) - you; अस्य (asya) - of this; विश्वस्य (viśvasya) - universe; परम् (param) - supreme; निधानम् (nidhānam) - repository; त्वम् (tvam) - you; अव्ययः (avyayaḥ) - unchanging; शाश्वत-धर्म-गोप्ता (śāśvata-dharma-goptā) - protector of eternal dharma; सनातनः (sanātanaḥ) - eternal; त्वम् (tvam) - you; पुरुषः (puruṣaḥ) - the person; मतः (mataḥ) - regarded; मे (me) - by me;]
You are the imperishable, the supreme to be known; you are the supreme repository of this universe. You are unchanging, protector of the eternal dharma, eternal, and are regarded by me as the supreme person.