B.G 9.13 and 14
महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः। भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् ॥१३॥
mahātmānastu māṁ pārtha daivīṁ prakr̥timāśritāḥ। bhajantyananyamanaso jñātvā bhūtādimavyayam ॥13॥
[महात्मानः (mahātmānaḥ) - great souls; तु (tu) - but; माम् (mām) - Me; पार्थ (pārtha) - O son of Pṛthā (Arjuna); दैवीं (daivīm) - divine; प्रकृतिम् (prakṛtim) - nature; आश्रिताः (āśritāḥ) - having taken refuge in; भजन्ति (bhajanti) - worship; अनन्यमनसः (ananyamanasaḥ) - with undivided mind; ज्ञात्वा (jñātvā) - having known; भूतादिम् (bhūtādim) - the origin of beings; अव्ययम् (avyayam) - the imperishable;]
But the great souls, O Pārtha, taking refuge in the divine Prakṛti, worship Me with undivided minds, having known Me as the imperishable origin of all beings.
सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः। नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते ॥१४॥
satataṁ kīrtayanto māṁ yatantaśca dr̥ḍhavratāḥ। namasyantaśca māṁ bhaktyā nityayuktā upāsate ॥14॥
[सततम् (satatam) - always; कीर्तयन्तः (kīrtayantaḥ) - glorifying; माम् (mām) - Me; यतन्तः (yatantaḥ) - striving; च (ca) - and; दृढव्रताः (dṛḍhavratāḥ) - firm in vow; नमस्यन्तः (namasyantaḥ) - bowing down; च (ca) - and; माम् (mām) - Me; भक्त्या (bhaktyā) - with devotion; नित्ययुक्ताः (nityayuktāḥ) - ever united (with Me); उपासते (upāsate) - worship;]
Always glorifying Me, striving with firm vows, bowing to Me in devotion, they worship Me, ever steadfast.
Gīta Bhāshya 9.13 and 14
To explain non-devotees as haters of the Lord, attributes of the devotees are described beginning with 'mahātmānaḥ'.
नेतरे द्विषन्तीति दर्शयितुं देवानाह - महात्मान इत्यादिना ॥१३,१४॥
netare dviṣantīti darśayituṁ devānāha - mahātmāna ityādinā ॥13,14॥
[नेतरः (netaraḥ) - the others; द्विषन्ति (dviṣanti) - hate; इति (iti) - thus; दर्शयितुम् (darśayitum) - to show; देवान् (devān) - the devotees; आह (āha) - [the Lord] said; महात्मानः (mahātmānaḥ) - great souls; इत्यादिना (ityādinā) - beginning with 'mahātmānaḥ';]
To show that the others are haters, He speaks of the devotees, beginning with 'mahātmānaḥ'.