B.G 7.26
वेदाहं समतीतानि वर्तमानानि चार्जुन। भविष्याणि च भूतानि मां तु वेद न कश्चन ॥२६॥
vedāhaṁ samatītāni vartamānāni cārjuna। bhaviṣyāṇi ca bhūtāni māṁ tu veda na kaścana ॥26॥
[वेद अहम् समतीतानि वर्तमानानि च अर्जुन। भविष्याणि च भूतानि माम् तु वेद न कश्चन॥
वेद (veda) - knows; अहम् (aham) - I; समतीतानि (samatītāni) - the past; वर्तमानानि (vartamānāni) - the present; च (ca) - and; अर्जुन (arjuna) - O Arjuna; भविष्याणि (bhaviṣyāṇi) - the future; च (ca) - and; भूतानि (bhūtāni) - beings (or entities); माम् (mām) - Me; तु (tu) - but; वेद (veda) - knows; न (na) - not; कश्चन (kaścana) - anyone;]
I know the past, the present, and the future, O Arjuna, as well as all beings; but there is no one who knows Me.
Gīta Bhāshya 7.26
Māya does not bind the Lord. It is impossible to know Him only by self effort.
न मां माया बध्नाति इत्याह - वेद इति। न कश्चन अतिसमर्थोऽपि स्वसामर्थ्यात् ॥२६॥
na māṁ māyā badhnāti ityāha - veda iti। na kaścana atisamartho'pi svasāmarthyāt ॥26॥
[न (na) - not; माम् (mām) - Me; माया (māyā) - illusion; बध्नाति (badhnāti) - binds; इति (iti) - thus; आह (āha) - it is said; वेद (veda) - knows; इति (iti) - thus; न (na) - not; कश्चन (kaścana) - anyone; अतिसमर्थः (atisamarthaḥ) - exceedingly capable; अपि (api) - even; स्व (sva) - own; सामर्थ्यात् (sāmarthyāt) - due to capability;]
In the verse 'veda' it is conveyed - "Maya does not bind Me". The words 'not anyone' show, even if one is exceedingly capable, it is impossible (to know) by their own self capabilities.