B.G 7.10
बीजं मां सर्वभूतानां विदि्ध पार्थ सनातनम्। बुदि्धर्बुदि्धमतामस्मि तेजस्तेजस्विनामहम् ॥१०॥
bījaṁ māṁ sarvabhūtānāṁ vididha pārtha sanātanam। budidharbudidhamatāmasmi tejastejasvināmaham ॥10॥
[बीजं मां सर्वभूतानां विदि्ध पार्थ सनातनम्। बुद्धिः बुद्धिमताम् अस्मि तेजः तेजस्विनाम् अहम् ॥१०॥
बीजम् (bījam) - seed; माम् (mām) - me; सर्वभूतानाम् (sarvabhūtānām) - of all living beings; विद्धि (viddhi) - know; पार्थ (pārtha) - O Pārtha (Arjuna); सनातनम् (sanātanam) - eternal; बुद्धिः (buddhiḥ) - intelligence; बुद्धिमताम् (buddhimatām) - of the intelligent ones; अस्मि (asmi) - I am; तेजः (tejaḥ) - splendor; तेजस्विनाम् (tejasvinām) - of the brilliant ones; अहम् (aham) - I;
]
O Pārtha (Arjuna), know me as the eternal seed of all living beings. I am the intelligence of the intelligent and the splendor of the splendid.