Bhagavad Gīta Bhāshya and Tātparya
B.G 18.02
श्रीभगवानुवाच
काम्यानां कर्मणां न्यासं सन्यासं कवयो विदुः। सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः ॥२॥
Gīta Bhāshya 18.02
फलानिच्छया शअकरणेन वा काम्यकर्मणो न्यासः संन्यासः। त्यागस्तु फलत्याग एव। तथा हि प्राचीनशालश्रुतिः-
"अनिच्छयाऽकर्मणा वापि काम्यकर्मन्यासो न्यासः फलं त्यागस्तु त्यागः॥"
इति॥२॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2025, Incredible Wisdom.
All rights reserved.