B.G 15.14
अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः। प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् ॥१४॥
ahaṁ vaiśvānaro bhūtvā prāṇināṁ dehamāśritaḥ। prāṇāpānasamāyuktaḥ pacāmyannaṁ caturvidham ॥14॥
[अहं (ahaṁ) - I; वैश्वानरः (vaiśvānaraḥ) - the universal fire; भूत्वा (bhūtvā) - having become; प्राणिनाम् (prāṇinām) - of living beings; देहम् (deham) - body; आश्रितः (āśritaḥ) - residing; प्राण (prāṇa) - with the outgoing breath; अपान (apāna) - and the incoming breath; समायुक्तः (samāyuktaḥ) - joined; पचामि (pacāmi) - I digest; अन्नम् (annam) - food; चतुर्विधम् (caturvidham) - four kinds;]
I, having become the universal fire, residing in the bodies of living beings, joined with the outgoing and incoming breaths, digest the four kinds of food.
Gīta Tātparya 15.14
He indeed is Vishnu, situated in fire, always known as Vaiśvānara, who is the eternal sustenance for all humanity.
स एवाग्निस्थितो विष्णुः नाम्ना वैश्वानरः सदा। सर्वेषां स नराणां यदुपजीव्यः सदैव च॥
sa evāgnisthito viṣṇuḥ nāmnā vaiśvānaraḥ sadā। sarveṣāṃ sa narāṇāṃ yadupajīvyaḥ sadaiva ca॥
[स (sa) - he; एव (eva) - indeed; अग्निस्थितः (agnisthitaḥ) - situated in fire; विष्णुः (viṣṇuḥ) - Vishnu; नाम्ना (nāmnā) - by name; वैश्वानरः (vaiśvānaraḥ) - Vaiśvānara; सदा (sadā) - always; सर्वेषां (sarveṣāṃ) - of all; स (sa) - he; नराणां (narāṇāṃ) - of men; यदुपजीव्यः (yadupajīvyaḥ) - that which is to be lived upon; सदैव (sadaiva) - always; च (ca) - and;]
He indeed is Vishnu, situated in fire, always known as Vaiśvānara. He is the eternal sustenance of all humanity.