B.G 15.11
यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम्। यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः ॥११॥
yatanto yoginaś cainaṃ paśyanty ātmany avasthitam। yatanto'py akṛtātmāno nainaṃ paśyanty acetasaḥ ॥11॥
[यतन्तः (yatantaḥ) - striving; योगिनः (yoginaḥ) - yogis; च (ca) - and; एनम् (enam) - this; पश्यन्ति (paśyanti) - see; आत्मनि (ātmani) - within the Ātman; अवस्थितम् (avasthitam) - situated; यतन्तः (yatantaḥ) - striving; अपि (api) - even; अकृतात्मानः (akṛtātmānaḥ) - undisciplined; न (na) - not; एनम् (enam) - this; पश्यन्ति (paśyanti) - see; अचेतसः (acetasaḥ) - unaware;]
Yogis who strive can perceive this truth, situating themselves within the Ātman. However, those who are undisciplined and unaware, despite their efforts, fail to perceive it.
Gīta Bhāshya 15.11
The word 'yatanto' i.e. striving implies those attaining knowledge. The 'akṛtātmānaḥ', i.e undisciplined, are impure-minded.
यतन्तो ज्ञानं प्राप्य। अकृतात्मानः अशुद्धबुद्धयः ॥११॥
yatanto jñānaṃ prāpya। akṛtātmānaḥ aśuddhabuddhayaḥ ॥11॥
[यतन्तः (yatantaḥ) - striving; ज्ञानम् (jñānam) - knowledge; प्राप्य (prāpya) - having attained; अकृतात्मानः (akṛtātmānaḥ) - undisciplined; अशुद्धबुद्धयः (aśuddhabuddhayaḥ) - impure-minded;]
(Striving, having attained knowledge, undisciplined, impure-minded.)
The word 'yatanto' i.e. striving implies those attaining knowledge. The 'akṛtātmānaḥ', i.e undisciplined, are impure-minded.