Bhagavad Gīta Bhāshya and Tātparya
B.G 15.03 and 04
न रूपमस्येह तथोपलभ्यते नान्तो न चादिर्न च सम्प्रतिष्ठा। अश्वत्थमेनं सुविरूढमूलं असङ्गशस्रेण द्रुडेन छित्त्वा ॥३॥
ततः परं तत् परिमार्गितव्यं यस्मिन् गता न निवर्तन्ति भूयः। तमेव चाद्यं पुरुषं प्रपद्ये यतः प्रवृत्तिः प्रसृता पुराणी ॥४॥
Gīta Bhāshya 15.03 and 04
यथा स्थितः तथा नोपलभ्यते। अन्तादिर्विष्णुः।
"त्वमादिरन्तो जगतोऽस्य मध्यम्॥"
इति भागवते।
"अनाद्यनन्तं परं ब्रह्म न देवा ऋषयो विदुः।"
इति च मोक्षधर्मे।
असङ्गशस्त्रेण सङ्गराहित्य सहितेन ज्ञानेन।
"ज्ञानासिनोपासनया शितेन॥"
इति हि भागवते।
छेदश्च विमर्श एव। ततश्च तस्यैवाबन्धकं भवति। तथा हि मूलस्थं ब्रह्म प्रतीयते। तच्चोक्तं तच्छ्रुतावेव-
"विमर्शो हि च्छेदः। स तं न बध्नाति बध्नाति चान्यान्॥"
इति।
तदर्थं च तमेव प्रपद्ये प्रपद्येत। तच्चोक्तं तत्रैव-
"तं वै प्रपद्येत यं वै प्रपद्य न शोचति न हृष्यति न जायते न म्रियते तद्ब्रह्म मूलं तच्छित्सुः॥"
इति।
"नारायणेन दृष्टश्च प्रतिबुद्धो भवेत् पुमान्।"
इति च मोक्षधर्मे।
छेदनोपायो हि अत्र आकाङ्क्षितः। न च भगवतोऽन्यः शरण्योऽस्ति ॥३, ४॥
Gīta Tātparya 15.03 and 04
"जगद्वृक्षोयमश्वत्थो ह्यश्वत् चञ्चलात्मकः। अव्ययोऽयं प्रवाहेण स्वसक्तिज्ञानहेतिना॥
विष्णोः सम्यक् पृथक् द्रुष्टिनामच्छेदनभाक् सदा। अव्यक्तादिसमस्तं तु नेति नेत्यादि वाक्यतः॥
बोधेनैव पृथग् विष्णोः कृत्वा मृग्यः स केशवः। तमेवाद्यं प्रपद्येत यदंशाभासको ह्ययम्॥
जीवराशिः समस्तोऽपि ब्रह्मरुद्रेन्द्रपूर्वकः॥"

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2025, Incredible Wisdom.
All rights reserved.