Bhagavad Gīta Bhāshya and Tātparya
B.G 13.22
पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान् गुणान्। कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु ॥२२॥
Gīta Tātparya 13.22
"पुरुषः प्रकृतिस्थः" इत्यत्र पुरुषशब्दो जीवे। उभयोरपि पुरुषशब्देन पूर्वं प्रस्तुतत्वात्। यथायोग्यं उपपत्तेः। कार्यकारणसम्बन्धं भोगं च मिथ्येति वदतां निराकरणायाह - पुरुषः प्रकृतिस्थो हि इति॥ हि इत्यनुभवविरोधं दर्शयति तेषाम्।
न हि ज्ञानाज्ञानसुखदुःखादिविषयस्य अन्तरानुभवस्य भ्रान्तित्वं क्वचिद् दृष्टम्। न च अस्य मिथ्यात्वे किञ्चित् मानम्। शरीरमारभ्यैव हि अपरोक्षभ्रमो दृष्टः। तत्रापि बलवत्प्रमाणविरोधादेव भ्रान्तित्वं कल्प्यम्। साक्षिसिद्धस्यापि भ्रान्तित्वाङ्गीकारे येन सर्वस्य भ्रान्तित्वमभ्रान्तित्वं आत्मनः अवगतं तदपि प्रमाणमात्मैव। व्यवहारतोपि अस्तीत्यत्र प्रमाणाभावात् भ्रान्तिरभ्रान्तिर्वा न किञ्चित् सिद्ध्यति।
अनुभवो भ्रान्त इत्युक्ते भ्रान्तित्वे प्रमाणं तत्प्रामाण्यं च कुतः सिद्ध्यात्। व्यवहारतः सर्वमङ्गीकुर्म इत्युक्ते व्यवहारो व्यवहर्ता च कुतः सिद्धः। प्रतीतित इत्युक्ते सैव कुतः। स्वतः इत्युक्ते स्वस्य भ्रान्तित्वे प्रतीतिं विनैव प्रतीतिरस्तीति भ्रान्तिः स्यात्।
स्वाभावोपि स्यात्। स्वयमस्तीति च भ्रमः स्यात्। निरालम्बनो भ्रमः नोपपद्यते इत्यस्यापि भ्रमत्वोपपत्तेः। तत्प्रमाणमपि अप्रमाणमेव। प्रमाणत्वभ्रम इति न किञ्चित् सिद्ध्यति। भ्रम इत्यस्यैव भ्रमत्वे अन्यस्य अभ्रमत्वमेव भवति।
सुखदुःखादिविषयं ज्ञानमात्मस्वरूपमेवेति तस्य भ्रमत्वे छद्मना विनैव शून्यवादो भवति। न हि वृत्तिज्ञानविषयमज्ञानादिकं तेषामपि। भ्रमस्य च अविद्याकार्यत्वाङ्गीकारात्। आत्मस्वरूपस्यापि अविद्याकार्यत्वं स्यात्।
दुर्घटत्वं भूषणमित्युक्ते दुर्घटत्वं सुघटत्वं च उभयं भूषणमस्माकमित्युत्तरम्। न हि प्रमाणसिद्धस्य दुर्घटत्वे सुघटत्वे वा वापवादो दृष्टः। दुर्घटत्वं भूषणमिति वदद्भिः आत्मनोऽपि अविद्यात्वमङ्गीकृत्य तदयुक्तमित्युक्ते तत्रापि भूषणत्वं किमिति नाङ्गीक्रियते। अतिसुकरत्वात्। न च आत्मनोऽपि अविद्यात्वं वदतां तेषामुत्तरम्। अतोऽनन्तदोषदुष्टत्वात् हि इति प्रसिद्ध्यैव भगवता निराकृताः ॥२२॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2023, Incredible Wisdom.
All rights reserved.