Bhagavad Gīta Bhāshya and Tātparya
B.G 10.06
महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा । मद्भावा मानसा जाता येषां लोक इमाः प्रजाः॥६ ॥
Gīta Bhāshya 10.06
पूर्वे सप्तर्षयः- 'मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः । वसिष्ठश्च महातेजाः'' इति मोक्षधर्मोक्ताः । ते हि सर्वे(सर्व) पुराणेषूच्यन्ते । चत्वार प्रथमाः स्वायम्भुवाद्याः । तेषां हीमाः प्रजाः । नहि भविष्यतामिमाः प्रजा इति युक्तम् । विभागः प्राधान्यं च प्राथमिकत्वादेव भवति । तच्चोक्तं गौतमखिलेषु- 'स्वायम्भुवं स्वारोचिषं रैवतं च तथोत्तमम् । वेद यः स प्रजावान्'' इति । पूर्वेभ्यो ह्युत्तरा जायन्त इति च तेषां प्राधान्यम् । अजातेषु च ज्यैष्ठ्यम् । तापसस्य भगवदवतारत्वादनुक्तिः । तच्च भागवते प्रसिद्धम् । मानसत्वं च सर्वेषां मनूनामुक्तं भागवते- 'ततो मनून् ससर्जान्ते मनसा लोकभावनान्'' । इति । अन्यपुत्रत्वं त्वपरित्यज्यापि शरीरं तद् भवति । प्रमाणं चोभयविध- वाक्यान्यथानुपपत्तिरेव । पूर्वे इति विशेणाच्च एतत्सिदि्धः । मत्तो भावो येषां ते मद्भावाः । ये ते ब्रह्मणो मनसा जातास्ते मत्त एव जाता इति भावः ॥६ ॥
Gīta Tātparya 10.06
'मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः । वसिष्ठश्च महातेजाः पूर्वे सप्तर्षयः स्मृऽताः'' ॥ इति ब्राह्मे । 'मनवो बोधवैशेष्याद् देवा ब्रह्मादयः स्मृऽताः । विप्रादिवर्णभेदेन चत्वारो बहवोपि ते । दीनत्वाद् देवनामानस्त्वन्ये ब्रह्मादिनामकाः । अवैष्णवकृतो यज्ञो दीनैर्देवैस्तु भुज्यते । वैष्णवैस्तु कृतो यज्ञो देवैर्हि मनुनामकैः । मरीच्याद्यास्तु तत्पुत्रा मानवा नामतः स्मृऽताः । तत्पुत्रपौत्रा मुनयस्तथा मानवमानवाः । तेभ्यो मनुष्या इत्येषा सृष्टिर्विष्णोः समुत्थिता'' ॥ इति महाविष्णुपुराणे ॥॥ ६ ॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2023, Incredible Wisdom.
All rights reserved.