Bhagavad Gīta Bhāshya and Tātparya
B.G 10.05
अहिंसा समता तुष्टिस्तपो दानं यशोयशः । भवन्ति भावा भूतानां मत्त एव पृथग्विधाः॥५ ॥
Gīta Bhāshya 10.05
तत् प्रथयति- बुदि्धरित्यादिना । कार्याकार्यविनिश्चयो बुदि्धः । ज्ञानं प्रतीतिः- 'ज्ञानं प्रतीतिर्बुदि्धस्तु कार्याकार्यवि(निश्चयः)निर्णयः'' । इत्यभिधानम् । दम इंद्रियनिग्रहः । शमः परमात्मनिष्ठा- 'शमो मन्निष्ठता बुद्धेर्दम इंद्रियनिग्रहः'' ॥ इति हि भागवते । तुष्टिरलम्बुदि्धः- 'अलम्बुदि्धस्तथा तुष्टिः'' इत्यभिधानात् ॥ ४-५ ॥
Gīta Tātparya 10.05
'बुदि्धर्बोधनिधित्वात् तदन्तःकरणमुच्यते'' । इति शब्दनिर्णये । ॥ ४-५ ॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2023, Incredible Wisdom.
All rights reserved.