Bhagavad Gīta Bhāshya and Tātparya
B.G 9.19
तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च । अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन॥१९ ॥
[]
Gīta Bhāshya 9.19
Gīta Bhāshya 9.19
'अर्च्यत्वादृक्समत्वाच्च निजरूपेषु साम सः । याज्यत्वात् स यजुर्यज्ञः सार्वज्ञ्यात् पुरुषोत्तमः । 'क्रतुः कृतिस्वरूपत्वात् स्वधानन्यधृतो यतः । मानात् त्रातीति मन्त्रोयमुष्टानां निधिरौषधम् । आ ज्यायस्त्वादाज्यनामा दर्भोदरधरो यतः । अहूतत्वाद्धुतं चायमग्निर्नेतागतेर्यतः'' ॥ इत्यादि च । 'तत्तत्पदार्थभिन्नोपि तत्तन्नामैवमच्युतः । स्वातन्त्र्यात् सर्वकर्तृत्वात् गुणानन्त्याच्च केवलम्'' ॥ इति च । 'ओमित्याक्रियते यस्मादोङ्कारो भगवान् (हरिः) परः'' इति च । 'पातीति पिता मानान्माता यत् स पितुर्महान् । पितामहो निधातृत्वान्निधानं भीतरक्षणात् । शरणं व्यञ्जनाच्चैव बीजमित्युच्यते प्रभुः'' ॥ इति च । प्रलयकाले संहर्तृत्वात् प्रलयः । अन्यदापीति मृत्युः'प्राणगः प्राणधर्ता यदमृतं प्रविलापयन् । विश्वं प्रलय इत्युक्तो मृत्युरन्यत्र मारणात्'' ॥ इति च । 'सत् साधुगुणपूर्णत्वादस्मान्नान्यो गुणाधिकः । यतोतोसदिति प्रोक्तं विष्ण्वाख्यं परमं पदम्'' ॥ इति शब्दनिर्णये । ॥ १६-१९ ॥ त्रैविद्या मां सोमपाः पूतपापा यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते । ते पुण्यमासाद्य सुरेन्द्रलोकं अश्नन्ति दिव्यान् दिवि देवभोगान्॥ २० ॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2023, Incredible Wisdom.
All rights reserved.