B.G 9.16 and 17
अहं क्रतुरहं यज्ञः स्वधाऽहमहमौषधम्। मन्त्रोऽहमहमेवाज्यम् अहमग्निरहं हुतम् ॥१६॥
ahaṁ kraturahaṁ yajñaḥ svadhā'hamahamauṣadham। mantro'hamahamevājyam ahamagnirahaṁ hutam ॥16॥
[अहम् (aham) - I; क्रतुः (kratuḥ) - the Vedic ritual; अहम् (aham) - I; यज्ञः (yaḥjñaḥ) - the sacrifice; स्वधा (svadhā) - the oblation to ancestors; अहम् (aham) - I; औषधम् (auṣadham) - the healing herb; मन्त्रः (mantraḥ) - the sacred chant; अहम् (aham) - I; एव (eva) - indeed; आज्यम् (ājyam) - the clarified butter; अग्निः (agniḥ) - the fire; अहम् (aham) - I; हुतम् (hutam) - the offering;]
I am the ritual, I am the sacrifice, I am the offering to the ancestors, I am the medicinal herb; I am the mantra, I am the clarified butter, I am the fire, I am the act of offering.
पिताऽहमस्य जगतो माता धाता पितामहः। वेद्यं पवित्रमोङ्कार ऋक् साम यजुरेव च ॥१७॥
pitā'hamasya jagato mātā dhātā pitāmahaḥ। vedyaṁ pavitramoṅkāra r̥k sāma yajureva ca ॥17॥
[पिता (pitā) - father; अहम् (aham) - I; अस्य (asya) - of this; जगतः (jagataḥ) - universe; माता (mātā) - mother; धाता (dhātā) - sustainer; पितामहः (pitāmahaḥ) - grandfather; वेद्यं (vedyam) - the object to be known; पवित्रम् (pavitram) - the purifier; ओङ्कार (oṅkāra) - the sacred syllable Om; ऋक् (ṛk) - the Rigveda; साम (sāma) - the Sāmaveda; यजुः (yajuḥ) - the Yajurveda; एव (eva) - indeed; च (ca) - and;]
I am the father of this universe, the mother, the sustainer, and the grandfather; I am the object to be known, the purifier, the sacred syllable Om, and also the Rigveda, the Sāmaveda, and the Yajurveda.
Gīta Bhāshya 9.16 and 17
The lord declares the realized knowledge, that He is everything! 'kratus' - sacrificial rites like Agniṣṭoma. 'yajña' - offering of materials directed toward the gods.
प्रतिज्ञातं विज्ञानं आह - अहं क्रतुः इत्यादिना। क्रतवः अग्निष्टोमादयः। यज्ञः देवतां उद्दिश्य द्रव्यपरित्यागः।
pratijñātaṁ vijñānaṁ āha - ahaṁ kratuḥ ityādinā। kratavaḥ agniṣṭomādayaḥ। yajñaḥ devatāṁ uddiśya dravyaparityāgaḥ।
[प्रतिज्ञातं (pratijñātaṁ) - declared; विज्ञानं (vijñānaṁ) - realized knowledge; आह (āha) - (He) says; अहम् (aham) - I; क्रतुः (kratuḥ) - Vedic ritual; इत्यादिना (ityādinā) - beginning with this; क्रतवः (kratavaḥ) - sacrificial rites; अग्निष्टोमादयः (agniṣṭomādayaḥ) - such as Agniṣṭoma; यज्ञः (yajñaḥ) - sacrifice; देवताम् (devatām) - for the deity; उद्दिश्य (uddiśya) - directed toward; द्रव्यपरित्यागः (dravyaparityāgaḥ) - offering of materials;]
He declares the realized knowledge—'I am the ritual' and so on. The 'kratus' are sacrificial rites like Agniṣṭoma; 'yajña' is the offering of materials directed toward a deity.
"उद्दिश्य देवान् द्रव्याणां त्यागो यज्ञ इतीरितः।"
"uddiśya devān dravyāṇāṁ tyāgo yajña itīritaḥ।"
[उद्दिश्य (uddiśya) - directed toward; देवान् (devān) - the gods; द्रव्याणाम् (dravyāṇām) - of the materials; त्यागः (tyāgaḥ) - offering/giving up; यज्ञः (yajñaḥ) - sacrifice; इति (iti) - thus; ईरितः (īritaḥ) - is said;]
"Sacrifice is said to be the offering of materials directed toward the gods.""
इत्यभिधानात् ॥१६-१७॥
ityabhidhānāt ॥16-17॥
[इति (iti) - thus; अभिधानात् (abhidhānāt) - from the declaration/statement]
- thus declared (in the dictionary).