B.G 9.01 and 02
श्रीभगवानुवाच -
इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे। ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥१॥
राजविद्या राजगुह्यं पवित्रमिदमुत्तमम्। प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् ॥२॥
Gīta Bhāshya 9.01 and 02
सप्तमाध्यायोक्तं स्पष्टयत्यस्मिन्नध्याये-
राजविद्या प्रधानविद्या। प्रत्यक्षं ब्रह्म अवगम्यते येन तत् प्रत्यक्षावगमम्। अक्षेषु इंद्रियेषु प्रति प्रति स्थितः इति प्रत्यक्षः। तथा च श्रुतिः-
"यः प्राणे तिष्ठन् प्राणादन्तरो यं प्राणो न वेद यस्य प्राणः शरीरं। यः प्राणमन्तरो यमयत्येष त आत्माऽतर्याम्यमृतः॥", "यो वाचि तिष्ठन्", "यः चक्षुषि तिष्ठन्"
इत्यादेः।
"य एषोऽन्तरक्षिणि पुरुषो दृश्यते"
इति च।
"अङ्गुष्ठमात्रः पुरुषोऽङ्गुष्ठं च समाश्रितः"
इति च।
"त्वं मनस्त्वं चन्द्रमास्त्वं चक्षुरादित्यः"
इत्यादेश्च मोक्षधर्मे।
"सः प्रत्यक्षः प्रति प्रति हि सोऽक्षेष्वक्षवान् भवति य एवं विद्वान् प्रत्यक्षं वेद।"
इति सामवेदे बाभ्रव्यशाखायाम्।
धर्मः भगवान्। तद्विषयं धर्म्यम्। सर्वं जगद् धत्ते इति धर्मः।
'पृथिवीधर्ममूर्धनि'
इति च प्रयोगात् मोक्षधर्मे।
"भारभृत् कथितो योगी"
इति च।
"भर्तासन् भ्रियमाणो बिभर्ति"
इति च श्रुतिः।
"धर्मो वा इदमग्र आसीन्न पृथिवी न वायुर्नाऽकाशो न ब्रह्मा न रुद्रो न देवा न ऋषयः सोऽध्यायत्।"
इति च सामवेदशाखायाम्॥
प्रत्य्क्षावगमशभ्देन अपरोक्ष ज्ञान साधनत्वं उक्तं ॥२॥
Gīta Tātparya 9.01 and 02
सप्तमोक्तं प्रपञ्चयति।