Bhagavad Gīta Bhāshya and Tātparya
B.G 8.08
अभ्यासयोगयुक्तेन चेतसा नान्यगामिना । परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन्॥८ ॥
Gīta Bhāshya 8.08
मद्भावं मयि सत्ताम् । निर्दुःखनिरतिशयानन्दात्मिकाम् । तच्चोक्तम्- 'मुक्तानां च गतिर्ब्रह्मन् क्षेत्रज्ञ इति कल्पितः'' । इति मोक्षधर्मे ॥ ५ ॥ स्मरंस्त्यजतीति भिन्नकालीनत्वेप्यविरोध इति मन्दमतेः शङ्का मा भूदिति 'अन्ते'' इति विशेषणम् । सुमतेर्नैव शङ्कावकाशः । स्मरंस्त्यजतीत्येककालीनत्वप्रतीतेः । दुर्मतेर्दुःखान्न स्मरंस्त्यजतीति भविष्यति शङ्का । 'त्यजन् देहं न कश्चित्तु मोहमाप्नोत्यसंशयम्'' । इति च स्कान्दे । 'तस्य हैतस्य हृदयस्याग्रं प्रद्योतते तेन प्रद्योतेनैष आत्मा निष्क्रामति'' । इति हि श्रुतिः । सदा तद्भावभावित इत्यन्तकालस्मरणोपायमाह । भावोन्तर्गतं मनः । तथाभिधानात् । भावितत्वमतिवासितत्वम् । 'भावना त्वतिवासना'' इत्यभिधानात् ॥ ६, ७ ॥ सदा तद्भावभावितत्वं स्पष्टयति - अभ्यासेति । अभ्यास एव योगोभ्यासयोगः । दिव्यं पुरुषं पुरिशयं पूर्णं च । 'स वा अयं पुरुषः सर्वासु पूर्षु पुरिशयो नैनेन किञ्चनानावृतं नैनेन किञ्चनासंवृतम्'' ॥ इति श्रुतेः । दिव्यं सृष्ट्यादिक्रीडादियुक्तम् । 'दिवु क्रीडा-'' इति धातोः ॥८ ॥
Gīta Tātparya 8.08
मद्भावं मयि भावम् । सदा तद्भावभावितानामेव स्मरंस्त्यजतीति केवलतत्कालस्मरणं भवति । न चेत् स्मरतोपि समाधिस्थस्खलनवत् पूर्वकर्मानुसारिस्मृऽत्या तत्प्राप्तिरेव भवति । अपरोक्षज्ञानिनां प्रारब्धकर्मावसाने स्मरंस्त्यजतीति भवत्येव । 'प्रयाणकालेपि च मां ते विदुः'' इत्युक्तत्वात् । 'युक्तचेतसः'' इति विशेषणान्नित्यं स्मरतामेवापरोक्षज्ञानं जायते । 'भक्त्या ज्ञानान्निषिद्धानां त्यागान्नित्यहरिस्मृऽतेः । अरागाद् विहितात्यागादित्येतैरेव संयुतैः । अपरोक्षदर्शनं विष्णोर्जायते नान्यथा क्वचित्'' ॥ इति सत्तत्त्वे ॥ ५-८ ॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2023, Incredible Wisdom.
All rights reserved.