Shat.Upa 06.01
अथ हैनं सुकेशा भारद्वाजः पप्रच्छ।
Then Sukesha Bharadvaja asked him:
भगवन् हिरण्यनाभः कौसल्यो राजपुत्रो मामुपेत्यैनं प्रश्नमपृच्छत। षोडशकलं भारद्वाज पुरुषं वेत्थ। तं मह्यं ब्रवीहीति।
O Lord, Hiraṇyanābha, the prince of Kausalya, approached me with a question: 'Do you know the person with sixteen parts, Bharadvaja? Please tell me about him.'
तमहं कुमारमब्रुवं नाहमिमं वेद। यद्यहमिममवेदिष्यं कथं ते नावक्ष्यमिति। समूलो वा एष परिशुष्यति योऽनृतमभिवदति। तस्मान्नार्हाम्यहमनृतं वक्तुम्। स तूष्णीं रथमारुह्य प्रवव्राज। तं त्वा पृच्छामि क्वासौ पुरुष इति ॥१॥
I told the prince that I was unaware of this matter. Had I known, I would have certainly informed you. Speaking falsehood leads to one's ruin, and thus, I cannot speak untruths. The prince then silently mounted his chariot and left. I now ask you, where is that man?