Shaṭpraśnopaniṣat Bhāshya (षट्प्रश्नोपनिषद्भाष्यं)
Shat.Upa 04.01
अथ हैनं सौर्यायणी गार्ग्यः पप्रच्छ।
atha hainaṃ sauryāyaṇī gārgyaḥ papraccha।
[अथ (atha) - then; हैनं (hainaṃ) - indeed him; सौर्यायणी (sauryāyaṇī) - Sauryayani; गार्ग्यः (gārgyaḥ) - Gargya; पप्रच्छ (papraccha) - asked;]
Then, Sauryayani Gargya asked him:
भगवन्नेतस्मिन् पुरुषे कानि स्वपन्ति। कान्यस्मिन् जाग्रति। कतर एष देवः स्वप्नान् पश्यति। कस्यैतत् सुखं भवति। कस्मिन्नु सर्वे सम्प्रतिष्ठिता भवन्तीति ॥१॥
bhagavannetasmin puruṣe kāni svapanti। kānyasmin jāgrati। katara eṣa devaḥ svapnān paśyati। kasyaitat sukhaṃ bhavati। kasminnu sarve sampratiṣṭhitā bhavantīti ॥1॥
[भगवन् (bhagavan) - O Lord; एतस्मिन् (etasmin) - in this; पुरुषे (puruṣe) - person; कानि (kāni) - which (things); स्वपन्ति (svapanti) - sleep; कानि (kāni) - which (things); अस्मिन् (asmin) - in this; जाग्रति (jāgrati) - are awake; कतर (katara) - which one; एषः (eṣaḥ) - this; देवः (devaḥ) - deity; स्वप्नान् (svapnān) - dreams; पश्यति (paśyati) - sees; कस्य (kasya) - whose; एतत् (etat) - this; सुखं (sukhaṃ) - happiness; भवति (bhavati) - becomes; कस्मिन् (kasmin) - in whom; नु (nu) - indeed; सर्वे (sarve) - all; सम्प्रतिष्ठिता (sampratiṣṭhitā) - established; भवन्ति (bhavanti) - become; इति (iti) - thus;]
O Lord, in this person, what sleeps and what remains awake? Which deity sees dreams? Whose happiness is this? Indeed, in whom are all things established?

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2025, Incredible Wisdom.
All rights reserved.