Mundakōpanishad Bhāshya
Mundaka 1.06
यत्तदद्रेश्यमग्राह्यमगोत्रमवर्णमचक्षुः श्रोत्रं तदपाणिपादम् नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्ययं यद्भूतयोनिं परिपश्यन्ति धीराः ॥६॥
yattadadreśyamagrāhyamagotramavarṇamacakṣuḥ śrotraṃ tadapāṇipādam nityaṃ vibhuṃ sarvagataṃ susūkṣmaṃ tadavyayaṃ yadbhūtayoniṃ paripaśyanti dhīrāḥ ॥6॥
[यत् (yat) - that which; तत् (tat) - that; अद्रेश्यम् (adreśyam) - unseen; अग्राह्यम् (agrāhyam) - ungraspable; अगोत्रम् (agotram) - without lineage; अवर्णम् (avarṇam) - without color; अचक्षुः (acakṣuḥ) - without eyes; श्रोत्रम् (śrotram) - ears; तत् (tat) - that; अपाणिपादम् (apāṇipādam) - without hands and feet; नित्यम् (nityam) - eternal; विभुम् (vibhum) - all-pervading; सर्वगतम् (sarvagatam) - all-pervading; सुसूक्ष्मम् (susūkṣmam) - most subtle; तत् (tat) - that; अव्ययम् (avyayam) - imperishable; यत् (yat) - which; भूतयोनिम् (bhūtayonim) - source of all beings; परिपश्यन्ति (paripaśyanti) - perceive; धीराः (dhīrāḥ) - the wise;]
The wise perceive that which is unseen, ungraspable, without lineage, without color, without eyes, ears, without hands and feet, eternal, all-pervading, most subtle, imperishable, as the source of all beings.

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2025, Incredible Wisdom.
All rights reserved.