Mundaka 1.06
यत्तदद्रेश्यमग्राह्यमगोत्रमवर्णमचक्षुः श्रोत्रं तदपाणिपादम् नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्ययं यद्भूतयोनिं परिपश्यन्ति धीराः ॥६॥
yattadadreśyamagrāhyamagotramavarṇamacakṣuḥ śrotraṃ tadapāṇipādam nityaṃ vibhuṃ sarvagataṃ susūkṣmaṃ tadavyayaṃ yadbhūtayoniṃ paripaśyanti dhīrāḥ ॥6॥
[यत् (yat) - that which; तत् (tat) - that; अद्रेश्यम् (adreśyam) - unseen; अग्राह्यम् (agrāhyam) - ungraspable; अगोत्रम् (agotram) - without lineage; अवर्णम् (avarṇam) - without color; अचक्षुः (acakṣuḥ) - without eyes; श्रोत्रम् (śrotram) - ears; तत् (tat) - that; अपाणिपादम् (apāṇipādam) - without hands and feet; नित्यम् (nityam) - eternal; विभुम् (vibhum) - all-pervading; सर्वगतम् (sarvagatam) - all-pervading; सुसूक्ष्मम् (susūkṣmam) - most subtle; तत् (tat) - that; अव्ययम् (avyayam) - imperishable; यत् (yat) - which; भूतयोनिम् (bhūtayonim) - source of all beings; परिपश्यन्ति (paripaśyanti) - perceive; धीराः (dhīrāḥ) - the wise;]
The wise perceive that which is unseen, ungraspable, without lineage, without color, without eyes, ears, without hands and feet, eternal, all-pervading, most subtle, imperishable, as the source of all beings.