2.1.10
यदेवेह तदमुत्र यदमुत्र तदन्विह। मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति ॥१०॥
yadeveha tadamutra yadamutra tadanviha। mṛtyoḥ sa mṛtyumāpnoti ya iha nāneva paśyati ॥10॥
[यत् (yat) - what; एव (eva) - indeed; इह (iha) - here; तत् (tat) - that; अमुत्र (amutra) - there; यत् (yat) - what; अमुत्र (amutra) - there; तत् (tat) - that; अन्वि (anvi) - here; मृत्योः (mṛtyoḥ) - from death; सः (saḥ) - he; मृत्युम् (mṛtyum) - death; आप्नोति (āpnoti) - attains; यः (yaḥ) - who; इह (iha) - here; नाना (nānā) - multiplicity; इव (iva) - as if / like; पश्यति (paśyati) - sees;]
What is here, that is there; what is there, that is here. He goes from death to death who sees as if there is multiplicity here (of the forms of the Lord).
Bhāṣya 2.1.01
One who understands it is the Lord who is present in all, with equal glory, and the one who does not differentiate his various forms has the right understanding.
यः प्रादुर्भावगो विष्णुः देहादिषु च संस्थितः। स एव मूलरूपश्च साक्षान्नारायणाभिधः॥ मूलरूपश्च यो विष्णुः प्रादुर्भावादिगश्च सः।
yaḥ prādurbhāvago viṣṇuḥ dehādiṣu ca saṃsthitaḥ। sa eva mūlarūpaśca sākṣānnārāyaṇābhidhaḥ॥ mūlarūpaśca yo viṣṇuḥ prādurbhāvādigaśca saḥ।
[यः (yaḥ) - who; प्रादुर्भावगः (prādurbhāvagaḥ) - manifesting; विष्णुः (viṣṇuḥ) - Vishnu; देहादिषु (dehādiṣu) - in bodies and others; च (ca) - and; संस्थितः (saṃsthitaḥ) - situated; सः (saḥ) - he; एव (eva) - indeed; मूलरूपः (mūlarūpaḥ) - original form; च (ca) - and; साक्षात् (sākṣāt) - directly; नारायणाभिधः (nārāyaṇābhidhaḥ) - called Narayana; मूलरूपः (mūlarūpaḥ) - original form; च (ca) - and; यः (yaḥ) - who; विष्णुः (viṣṇuḥ) - Vishnu; प्रादुर्भावादिगः (prādurbhāvādigaḥ) - manifesting and others; च (ca) - and; सः (saḥ) - he;]
"The one who manifests as Vishnu and resides in all forms is indeed the original form known directly as Narayana. Vishnu in his original form, manifests and is present in all.
गुणतः स्वरूपतो वापि विशेषं योत्र पश्यति। अत्यल्पमपि मृत्वा सः तमोन्धं यात्यसंशयम्। भेदाभेदविदश्चात्र तमो यान्ति न संशयः ॥१०॥
guṇataḥ svarūpato vāpi viśeṣaṃ yotra paśyati। atyalpamapi mṛtvā saḥ tamondhaṃ yātyasaṃśayam। bhedābhedavidaścātra tamo yānti na saṃśayaḥ ॥10॥
[गुणतः (guṇataḥ) - by qualities; स्वरूपतः (svarūpataḥ) - by nature; वा (vā) - or; अपि (api) - also; विशेषं (viśeṣaṃ) - difference; यः (yaḥ) - who; त्र (tra) - in; पश्यति (paśyati) - sees; अत्यल्पम् (atyalpam) - very little; अपि (api) - even; मृत्वा (mṛtvā) - having died; सः (saḥ) - he; तमोन्धं (tamondhaṃ) - darkness; याति (yāti) - goes; असंशयम् (asaṃśayam) - without doubt; भेदाभेदविदः (bhedābhedavidaḥ) - those who know difference and non-difference; च (ca) - and; अत्र (atra) - here; तमः (tamaḥ) - darkness; यान्ति (yānti) - go; न (na) - not; संशयः (saṃśayaḥ) - doubt;]
One who perceives even a slight difference based on qualities or nature, upon death, undoubtedly falls into darkness. However, those who understand both difference and non-difference do not fall into darkness, without a doubt."