Kāthakopaniṣat Bhāshya (काठकोपनिषत् )
2.1.04
स्वप्नान्तं जागरितान्तं च उभौ येनानुपश्यति। महान्तं विभुमात्मानं मत्वा धीरो न शोचति ॥४॥
svapnāntaṃ jāgaritāntaṃ ca ubhau yenānupaśyati। mahāntaṃ vibhumātmānaṃ matvā dhīro na śocati ॥4॥
[स्वप्नान्तं (svapnāntaṃ) - end of dream; जागरितान्तं (jāgaritāntaṃ) - end of wakefulness; च (ca) - and; उभौ (ubhau) - both; येन (yena) - by whom; अनुपश्यति (anupaśyati) - is seen; महान्तं (mahāntaṃ) - great; विभुम् (vibhum) - all-pervading; आत्मानं (ātmānaṃ) - ātmān; मत्वा (matvā) - having considered; धीरो (dhīro) - wise; न (na) - not; शोचति (śocati) - grieves;]
The wise person, having realized the great and all-pervading 'Ātmān' that sees both the end of dreams and wakefulness, does not grieve.

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2023, Incredible Wisdom.
All rights reserved.