1.3.15
अशब्दमस्पर्शमरूपमव्ययं तथाऽरसं नित्यमगन्धवच्च यत्। अनाद्यनन्तं महतः परं ध्रुवं निचाय्य तं मृत्युमुखात्प्रमुच्यते ॥१५॥
aśabdam asparśam arūpam avyayam tathā'rasam nityam agandhavac ca yat। anādy anantaṃ mahataḥ paraṃ dhruvaṃ nicāyya taṃ mṛtyumukhāt pramucyate ॥15॥
[अशब्दम् (aśabdam) - soundless; अस्पर्शम् (asparśam) - touchless; अरूपम् (arūpam) - formless; अव्ययम् (avyayam) - imperishable; तथा (tathā) - and; अरसम् (arasam) - tasteless; नित्यम् (nityam) - eternal; अगन्धवत् (agandhavat) - odorless; च (ca) - and; यत् (yat) - which; अनादि (anādi) - beginningless; अनन्तम् (anantam) - endless; महतः (mahataḥ) - great; परम् (param) - beyond; ध्रुवम् (dhruvam) - constant; निचाय्य (nicāyya) - having realized; तम् (tam) - that; मृत्युमुखात् (mṛtyumukhāt) - from the jaws of death; प्रमुच्यते (pramucyate) - is liberated;]
One who realizes that eternal, formless, soundless, touchless, tasteless, odourless, and imperishable essence, which is beyond the Mahat and constant, is liberated from the jaws of death.