Kāthakopaniṣat Bhāshya (काठकोपनिषत् )
1.2.07
श्रवणायापि बहुभिर्यो न लभ्यः शृण्वन्तोऽपि बहवो यं न विद्युः। आश्चर्योऽस्य वक्ता कुशलोऽस्य लब्धा आश्चर्यो ज्ञाता कुशलानुशिष्टः ॥७॥
śravaṇāyāpi bahubhir yo na labhyaḥ śṛṇvanto'pi bahavo yaṁ na vidyuḥ. āścaryo'sya vaktā kuśalo'sya labdhā āścaryo jñātā kuśalānuśiṣṭaḥ ॥7॥
[श्रवणाय अपि (śravaṇāya api) - even for hearing; बहुभिः (bahubhiḥ) - by many; यः (yaḥ) - who; न (na) - not; लभ्यः (labhyaḥ) - is attainable; शृण्वन्तः अपि (śṛṇvantaḥ api) - even hearing; बहवः (bahavaḥ) - many; यम् (yam) - him; न (na) - not; विद्युः (vidyuḥ) - know; आश्चर्यः (āścaryaḥ) - wondrous; अस्य (asya) - of him; वक्ता (vaktā) - the speaker; कुशलः (kuśalaḥ) - skillful; अस्य (asya) - of him; लब्धा (labdhā) - the attainer; आश्चर्यः (āścaryaḥ) - wondrous; ज्ञाता (jñātā) - the knower; कुशल-अनुशिष्टः (kuśala-anuśiṣṭaḥ) - well-instructed;]
He is not attainable even for hearing by many; many though hearing do not know Him. Wondrous is the speaker of him, skillful the one who attains Him, wondrous the knower, taught by the skillful.

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2023, Incredible Wisdom.
All rights reserved.