Kāthakopaniṣat Bhāshya (काठकोपनिषत् )
1.2.05
अविद्यायामन्तरे वर्तमानाः स्वयं धीराः पण्डितंमन्यमानाः। दन्द्रम्यमाणाः परियन्ति मूढाः अन्धेनैव नीयमाना यथान्धाः ॥५॥
avidyāyām antare vartamānāḥ svayaṁ dhīrāḥ paṇḍitaṁ manyamānāḥ. dandra-myamāṇāḥ pariyanti mūḍhāḥ andhenaiva nīyamānā yathā andhāḥ ॥5॥
[अविद्यायाम् (avidyāyām) - in ignorance; अन्तरे (antare) - amidst; वर्तमानाः (vartamānāḥ) - dwelling; स्वयम् (svayam) - themselves; धीराः (dhīrāḥ) - wise; पण्डितम् (paṇḍitam) - learned; मन्यमानाः (manyamānāḥ) - imagining; दन्द्रम्यमाणाः (dandramyamāṇāḥ) - staggering; परियन्ति (pariyanti) - they roam about; मूढाः (mūḍhāḥ) - deluded ones; अन्धेन (andhena) - by the blind; एव (eva) - just; नीयमानाः (nīyamānāḥ) - being led; यथा (yathā) - like; अन्धाः (andhāḥ) - the blind;]
Dwelling in ignorance, imagining themselves wise and learned, the deluded ones wander about, staggering, like the blind led by one who is also blind.

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2023, Incredible Wisdom.
All rights reserved.