1.2.05
अविद्यायामन्तरे वर्तमानाः स्वयं धीराः पण्डितंमन्यमानाः। दन्द्रम्यमाणाः परियन्ति मूढाः अन्धेनैव नीयमाना यथान्धाः ॥५॥
avidyāyām antare vartamānāḥ svayaṁ dhīrāḥ paṇḍitaṁ manyamānāḥ. dandra-myamāṇāḥ pariyanti mūḍhāḥ andhenaiva nīyamānā yathā andhāḥ ॥5॥
[अविद्यायाम् (avidyāyām) - in ignorance; अन्तरे (antare) - amidst; वर्तमानाः (vartamānāḥ) - dwelling; स्वयम् (svayam) - themselves; धीराः (dhīrāḥ) - wise; पण्डितम् (paṇḍitam) - learned; मन्यमानाः (manyamānāḥ) - imagining; दन्द्रम्यमाणाः (dandramyamāṇāḥ) - staggering; परियन्ति (pariyanti) - they roam about; मूढाः (mūḍhāḥ) - deluded ones; अन्धेन (andhena) - by the blind; एव (eva) - just; नीयमानाः (nīyamānāḥ) - being led; यथा (yathā) - like; अन्धाः (andhāḥ) - the blind;]
Dwelling in ignorance, imagining themselves wise and learned, the deluded ones wander about, staggering, like the blind led by one who is also blind.