1.1.22
शतायुषः पुत्रपौत्रान् वृणीष्व बहून् पशून् हस्तिहिरण्यमश्वान्। भूमेः महदायतनं वृणीष्व स्वयं च जीव शरदो यावदिच्छसि ॥२२॥
śatāyuṣaḥ putrapautrān vṛṇīṣva bahūn paśūn hastihiraṇyamaśvān. bhūmeḥ mahad āyatanaṁ vṛṇīṣva svayaṁ ca jīva śarado yāvad icchasi ॥22॥
[शत-आयुषः (śata-āyuṣaḥ) - of hundred-year lifespan; पुत्र-पौत्रान् (putra-pautrān) - sons and grandsons; वृणीष्व (vṛṇīṣva) - choose; बहून् (bahūn) - many; पशून् (paśūn) - cattle; हस्ति-हिरण्यम-अश्वान् (hasti-hiraṇyama-aśvān) - elephants, gold, and horses; भूमेः (bhūmeḥ) - of the earth; महत्-आयतनम् (mahat-āyatanam) - great domain; वृणीष्व (vṛṇīṣva) - choose; स्वयम् (svayam) - yourself; च (ca) - and; जीव (jīva) - live; शरदः (śaradaḥ) - autumns (years); यावत् (yāvat) - as many as; इच्छसि (icchasi) - you desire;]
Choose sons and grandsons who live a hundred years, many cattle, elephants, gold, and horses. Choose a great domain of the earth and live yourself as many years as you desire.