Bhagavad Gīta Bhāshya and Tātparya
B.G 15.09
श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च। अधिष्ठाय मनश्चायं विषयानुपसेवते ॥९॥
śrotraṁ cakṣuḥ sparśanaṁ ca rasanaṁ ghrāṇameva ca। adhiṣṭhāya manaścāyaṁ viṣayānupasevate ॥9॥
[श्रोत्रं (śrotraṁ) - ear; चक्षुः (cakṣuḥ) - eye; स्पर्शनं (sparśanaṁ) - touch; च (ca) - and; रसनं (rasanaṁ) - tongue; घ्राणम् (ghrāṇam) - nose; एव (eva) - indeed; च (ca) - and; अधिष्ठाय (adhiṣṭhāya) - He presiding over; मनः (manaḥ) - mind; च (ca) - and; अयम् (ayam) - this; विषयान् (viṣayān) - objects; उपसेवते (upasevate) - enjoys;]
He presides over the senses such as ear, eye, touch, tongue, and nose, along with the mind, engage with and enjoy the sensory objects.
Gīta Tātparya 15.09
Even though the Lord is in complete bliss, indeed, playfully partakes in enjoyment.
"भुङ्क्ते हरिः शुभान् भोगानिंद्रियेषु व्यवस्थितः। पूर्णानन्दोऽपि भगवान् क्रीडया भुङ्क्त एव तु॥"
"bhuṅkte hariḥ śubhān bhogānindriyeṣu vyavasthitaḥ। pūrṇānando'pi bhagavān krīḍayā bhuṅkta eva tu॥"
[भुङ्क्ते (bhuṅkte) - enjoys; हरिः (hariḥ) - Hari; शुभान् (śubhān) - auspicious; भोगान् (bhogān) - pleasures; इंद्रियेषु (indriyeṣu) - in the senses; व्यवस्थितः (vyavasthitaḥ) - situated; पूर्णानन्दः (pūrṇānandaḥ) - complete bliss; अपि (api) - also; भगवान् (bhagavān) - the Lord; क्रीडया (krīḍayā) - playfully; भुङ्क्त (bhuṅkta) - enjoys; एव (eva) - indeed; तु (tu) - but;]
"Lord Hari enjoys auspicious pleasures situated in the senses. Even though the Lord is in complete bliss, indeed, playfully partakes in enjoyment."

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2025, Incredible Wisdom.
All rights reserved.