B.G 15.08
शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः। गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात् ॥८॥
śarīraṃ yad avāpnoti yaccāpyutkrāmatīśvaraḥ। gṛhītvaitāni saṃyāti vāyurgandhānivāśayāt ॥8॥
[शरीरम् (śarīram) - body; यत् (yat) - which; अवाप्नोति (avāpnoti) - obtains; यत् (yat) - which; च (ca) - and; अपि (api) - also; उत्क्रामति (utkrāmati) - leaves; ईश्वरः (īśvaraḥ) - the lord; गृहीत्वा (gṛhītvā) - having grasped; एतानि (etāni) - these, the beings; संयाति (saṃyāti) - takes together; वायुः (vāyuḥ) - air; गन्धान् (gandhān) - scents; इव (iva) - like; आशयात् (āśayāt) - from the source;]
The being, which acquires and abandons the body, is seized by the Lord, who carries it along, just as the wind bears fragrances from their source.
Gīta Tātparya 15.08
He, the master, departs, grasping the individual being with him.
".....अथ यदा जीवमादाय यात्यतः। गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात् ॥८॥"
"atha yadā jīvam-ādāya yāty-ataḥ। gṛhītvaitāni saṃyāti vāyur-gandhān ivāśayāt ॥8॥"
[अथ (atha) - then; यदा (yadā) - when; जीवम् (jīvam) - the being; आदाय (ādāya) - having taken; याति (yāti) - departs; अतः (ataḥ) - from here; गृहीत्वा (gṛhītvā) - having grasped; एतानि (etāni) - these; संयाति (saṃyāti) - goes together; वायुः (vāyuḥ) - air; गन्धान् (gandhān) - scents; इव (iva) - like; आशयात् (āśayāt) - from the receptacle;]
"He, the master,... departs, grasping the individual being with him. It goes like air carrying scents from their source."