Bhagavad Gīta Bhāshya and Tātparya
B.G 14.03
मम योनिर्महद्ब्रह्म तस्मिन् गर्भं दधाम्यहम्। सम्भवः सर्वभूतानां ततो भवति भारत ॥३॥
mama yonirmahadbrahma tasmin garbhaṁ dadhāmyaham। sambhavaḥ sarvabhūtānāṁ tato bhavati bhārata ॥3॥
[मम (mama) - my; योनि: (yoniḥ) - womb; महद् (mahad) - great; ब्रह्म (brahma) - Brahman; तस्मिन् (tasmin) - in that; गर्भम् (garbham) - embryo; दधामि (dadhāmi) - place; अहम् (aham) - I; सम्भवः (sambhavaḥ) - birth; सर्व (sarva) - all; भूतानाम् (bhūtānām) - of beings; ततः (tataḥ) - therefore; भवति (bhavati) - becomes; भारत (bhārata) - O Bhārata;]
My womb is the 'Great-Brahma' (mahadbrahma), and in it I place the seed of all creation. O Bhārata, from this union arises the birth of all beings.
Gīta Tātparya 14.03
In the context, the word 'yoni' means wife.
"योनिः भार्या तथा स्थानं योनिः कारणमेव च।"
"yoniḥ bhāryā tathā sthānaṁ yoniḥ kāraṇameva ca।"
[योनिः (yoniḥ) - source; भार्या (bhāryā) - wife; तथा (tathā) - and; स्थानं (sthānaṁ) - place; योनिः (yoniḥ) - cosmic womb; कारणम् (kāraṇam) - cause; एव (eva) - indeed; च (ca) - and;]
The word 'yoni' means wife, or place, or the cause of the cosmic womb."
इति शब्दनिर्णये।
iti śabdanirṇaye।
[इति (iti) - thus; शब्दनिर्णये (śabdanirṇaye) - in the decision of words;]
- stated thus, in 'śabdanirṇay', the decision of words.
अत्र योनिः भार्या। 'तस्मिन् गर्भं दधाम्यहम्' इति वाक्यशेषात् ॥३॥
atra yoniḥ bhāryā। 'tasmin garbhaṃ dadhāmyaham' iti vākyaśeṣāt ॥3॥
[अत्र (atra) - here; योनिः (yoniḥ) - womb; भार्या (bhāryā) - wife; तस्मिन् (tasmin) - in that; गर्भं (garbhaṃ) - embryo; दधामि (dadhāmi) - place; अहम् (aham) - I; इति (iti) - thus; वाक्यशेषात् (vākyaśeṣāt) - from the remainder of the sentence;]
Here, the word 'yoni' refers to wife. 'In that, I place the embryo' is the rest of the sentence.

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2025, Incredible Wisdom.
All rights reserved.