B.G 11.38
त्वमादिदेवः पुरुषः पुराण- स्त्वमस्य विश्वस्य परं निधानम्। वेत्ताऽसि वेद्यं च परं च धाम त्वया ततं विश्वमनन्तरूप ॥३८॥
tvam-ādi-devaḥ puruṣaḥ purāṇaḥ; tvam-asya viśvasya paraṁ nidhānam। vettā'si vedyaṁ ca paraṁ ca dhāma tvayā tataṁ viśvam-ananta-rūpa ॥38॥
[त्वम् (tvam) - you; आदि (ādi) - the original; देवः (devaḥ) - god; पुरुषः (puruṣaḥ) - person; पुराणः (purāṇaḥ) - ancient; त्वम् (tvam) - you; अस्य (asya) - of this; विश्वस्य (viśvasya) - universe; परम् (param) - supreme; निधानम् (nidhānam) - repository; वेत्ता (vettā) - knower; असि (asi) - are; वेद्यम् (vedyam) - that which is to be known; च (ca) - and; परम् (param) - supreme; च (ca) - and; धाम (dhāma) - abode; त्वया (tvayā) - by you; ततम् (tatam) - pervaded; विश्वम् (viśvam) - universe; अनन्तरूप (ananta-rūpa) - of infinite forms;]
You are the original God, the ancient person; you are the supreme repository of this universe. You are the knower, the knowable, and the supreme abode. The universe is pervaded by you, O one of infinite forms.