B.G 11.24
नभःस्पृशं दीप्तमनेकवर्णं व्यात्ताननं दीप्तविशालनेत्रम्। दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा धृतिं न विन्दामि शमं च विष्णो ॥२४॥
nabhaḥspṛśaṁ dīptamanekavarṇaṁ vyāttānanaṁ dīptaviśālanetram. dṛṣṭvā hi tvāṁ pravyathitāntarātmā dhṛtiṁ na vindāmi śamaṁ ca viṣṇo ॥24॥
[नभः-स्पृशम् (nabhaḥ-spṛśam) - sky-touching; दीप्तम् (dīptam) - blazing; अनेक-वर्णम् (aneka-varṇam) - multicolored; व्यात्त-आननम् (vyātta-ānanam) - with gaping mouth; दीप्त-विशाल-नेत्रम् (dīpta-viśāla-netram) - with blazing wide eyes; दृष्ट्वा (dṛṣṭvā) - having seen; हि (hi) - indeed; त्वाम् (tvām) - you; प्रव्यथित-अन्तर-आत्मा (pravyathita-antara-ātmā) - deeply agitated in soul; धृतिम् (dhṛtim) - composure; न (na) - not; विन्दामि (vindāmi) - I find; शमम् (śamam) - peace; च (ca) - and; विष्णो (viṣṇo) - O Viṣṇu;]
Having seen you blazing, multi-coloured, sky-touching, with a gaping mouth and blazing wide eyes, my inner soul is deeply agitated; I find neither composure nor peace, O Viṣṇu.