B.G 11.23
रूपं महत्ते बहुवक्त्रनेत्रं महाबाहो बहुबाहूरुपादम्। बहूदरं बहुदंष्ट्राकरालं दृष्ट्वा लोकाः प्रव्यथितास्तथाऽहम् ॥२३॥
rūpaṁ mahatte bahuvaktranetraṁ mahābāho bahubāhūrupādam. bahūdaraṁ bahudaṁṣṭrākarālaṁ dṛṣṭvā lokāḥ pravyathitāstathā'ham ॥23॥
[रूपम् (rūpam) - form; महत् (mahat) - great; ते (te) - your; बहु-वक्त्र-नेत्रम् (bahu-vaktra-netram) - many-faced and many-eyed; महा-बाहो (mahā-bāho) - O mighty-armed; बहु-बाहु-उरु-पादम् (bahu-bāhu-uru-pādam) - having many arms, thighs, and feet; बहु-उदरम् (bahu-udaram) - with many bellies; बहु-दंष्ट्रा-करालम् (bahu-daṁṣṭrā-karālam) - terrible with many fangs; दृष्ट्वा (dṛṣṭvā) - having seen; लोकाः (lokāḥ) - the worlds; प्रव्यथिताः (pravyathitāḥ) - are greatly troubled; तथा (tathā) - likewise; अहम् (aham) - I;]
Having seen your great form with many faces and eyes, O mighty-armed, with many arms, thighs, feet, bellies, and terrible fangs, the worlds are greatly troubled, and so am I.