B.G 11.17
किरीटिनं गदिनं चक्रिणं च तेजोराशिं सर्वतो दीप्तिमन्तम्। पश्यामि त्वां दुर्निरीक्ष्यं समन्तात् दीप्तानलार्कद्युतिमप्रमेयम् ॥१७॥
kirīṭinaṁ gadinaṁ cakriṇaṁ ca tejorāśiṁ sarvato dīptimantam. paśyāmi tvāṁ durnirīkṣyaṁ samantāt dīptānalārkadyutimaprameyam ॥17॥
[किरीटिनम् (kirīṭinam) - wearing a crown; गदिनम् (gadinam) - holding a mace; चक्रिणम् (cakriṇam) - bearing a discus; च (ca) - and; तेजोराशिम् (tejorāśim) - a mass of radiance; सर्वतः (sarvataḥ) - on all sides; दीप्तिमन्तम् (dīptimantam) - shining; पश्यामि (paśyāmi) - I see; त्वाम् (tvām) - you; दुर्निरीक्ष्यम् (durnirīkṣyam) - hard to look at; समन्तात् (samantāt) - from all directions; दीप्त-अनल-अर्क-द्युतिम् (dīpta-anala-arka-dyutim) - having the brilliance of blazing fire and sun; अप्रमेयम् (aprameyam) - immeasurable;]
I see you crowned, bearing mace and discuss, a mass of radiance shining on all sides, difficult to behold from every direction, having the brilliance of blazing fire and sun, and immeasurable.