B.G 8.22
पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया। यस्यान्तःस्थानि भूतानि येन सर्वमिदं ततम् ॥२२॥
puruṣaḥ sa paraḥ pārtha bhaktyā labhyastvananyayā। yasyāntaḥsthāni bhūtāni yena sarvamidaṁ tatam ॥22॥
[पुरुषः (puruṣaḥ) - The Supreme Being; सः (saḥ) - He; परः (paraḥ) - Transcendent; पार्थ (pārtha) - O son of Pṛthā (Arjuna); भक्त्या (bhaktyā) - Through devotion; लभ्यः (labhyaḥ) - Obtainable; तु (tu) - Indeed; अनन्यया (ananyayā) - By exclusive (devotion); यस्मिन् (yasmin) - In whom; अन्तःस्थानि (antaḥsthāni) - Reside internally; भूतानि (bhūtāni) - All beings; येन (yena) - By whom; सर्वम् (sarvam) - Everything; इदं (idaṁ) - This; ततम् (tatam) - Is pervaded;]
O Pārtha (Arjuna), the Supreme Transcendent Being is attainable only through exclusive devotion. All beings reside in Him, and He pervades this entire universe.