Bhagavad Gīta Bhāshya and Tātparya
B.G 8.01, 02, 03
अर्जुन उवाच,
किं तद्ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम। अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते ॥१॥
kiṁ tadbrahma kimadhyātmaṁ kiṁ karma puruṣottama। adhibhūtaṁ ca kiṁ proktamadhidaivaṁ kimucyate ॥1॥
[किं तद् ब्रह्म किम् अध्यात्मं किं कर्म पुरुषोत्तम। अधिभूतं च किं प्रोक्तम् अधिदैवं किम् उच्यते॥
किं (kim) - What; तद् (tad) - That; ब्रह्म (brahma) - The absolute reality; किम् (kim) - What; अध्यात्मं (adhyātmaṁ) - The principle related to the self; किं (kim) - What; कर्म (karma) - Action or duty; पुरुषोत्तम (puruṣottama) - O Supreme Person; अधिभूतं (adhibhūtaṁ) - That which pertains to the being; च (ca) - And; किं (kim) - What; प्रोक्तम् (proktam) - Is said; अधिदैवं (adhidaivam) - That which pertains to the underlying principle of destiny or divinity; किम् (kim) - What; उच्यते (ucyate) - Is called;]
What is that Brahman? What is the self (adhyātma)? What is action (karma), O Supreme Person, What is described as pertaining to the underlying principle of being (adhibhūta)? And what is referred to as the underlying principle of destiny or divinity (adhidaiva)?"
अधियज्ञः कथं कोऽत्र देहेऽस्मिन् मधुसूदन। प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभिः ॥२॥
adhiyajñaḥ kathaṁ ko'tra dehe'smin madhusūdana। prayāṇakāle ca kathaṁ jñeyo'si niyatātmabhiḥ ॥2॥
[अधियज्ञः कथं कः अत्र देहे अस्मिन् मधुसूदन। प्रयाणकाले च कथं ज्ञेयः असि नियतात्मभिः॥
अधियज्ञः (adhiyajñaḥ) - The principle related to sacrifice; कथं (kathaṁ) - How; कः (kaḥ) - Where; अत्र (atra) - Here; देहे (dehe) - In the body; अस्मिन् (asmin) - This; मधुसूदन (madhusūdana) - O Madhusūdana (slayer of the demon Madhu); प्रयाणकाले (prayāṇakāle) - At the time of departure (death); च (ca) - And; कथं (kathaṁ) - How; ज्ञेयः (jñeyaḥ) - To be known; असि (asi) - Are (you); नियतात्मभिः (niyatātmabhiḥ) - By those of controlled mind;]
O Madhusūdana, how is the principle of sacrifice (adhiyajña) present in this body, and where? And how are (You) to be known at the time of departure by those of a controlled mind?
श्रीभगवानुवाच, अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते। भूतभावोद्भवकरो विसर्गः कर्मसञ्ज्ञितः ॥३॥
śrībhagavānuvāca, akṣaraṁ brahma paramaṁ svabhāvo'dhyātmamucyate। bhūtabhāvodbhavakaro visargaḥ karmasañjñitaḥ ॥3॥
[श्रीभगवान् उवाच, अक्षरं ब्रह्म परमं स्वभावः अध्यात्मम् उच्यते। भूतभावोद्भवकरः विसर्गः कर्मसञ्ज्ञितः॥
श्रीभगवान् (śrībhagavān) - The Blessed Lord; उवाच (uvāca) - Said; अक्षरं (akṣaram) - The imperishable; ब्रह्म (brahma) - The Absolute; परमं (paramaṁ) - Supreme; स्वभावः (svabhāvaḥ) - One's essential nature; अध्यात्मम् (adhyātmaṁ) - That which pertains to the self; उच्यते (ucyate) - Is called; भूतभावोद्भवकरः (bhūtabhāvodbhavakaraḥ) - That which causes the origin of the existence of beings; विसर्गः (visargaḥ) - the special arising of the universe; कर्मसञ्ज्ञितः (karmasañjñitaḥ) - Known as action;]
The Blessed Lord said: "The imperishable (akṣara) is the Supreme Brahman. One's essential nature (svabhāva) is called 'adhyātma', pertaining to the self. We know action (karma) as the special arising of the universe that causes beings to exist.

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2023, Incredible Wisdom.
All rights reserved.