B.G 7.28
येषां त्वन्तगतं पापं जनानां पुण्यकर्मणाम्। ते द्वन्द्वमोहनिर्मुक्ता भजन्ते मां द्रुढव्रताः ॥२८॥
yeṣāṁ tvantagataṁ pāpaṁ janānāṁ puṇyakarmaṇām। te dvandvamohanirmuktā bhajante māṁ druḍhavratāḥ ॥28॥
[येषाम् तु अन्तगतं पापं जनानाम् पुण्यकर्मणाम्। ते द्वन्द्वमोहनिर्मुक्ताः भजन्ते माम् दृढव्रताः॥
येषाम् (yeṣām) - of whom; तु (tu) - indeed; अन्तगतं (antagatam) - completely eradicated; पापं (pāpam) - sin, wrongdoing; जनानाम् (janānām) - of the people; पुण्यकर्मणाम् (puṇyakarmaṇām) - of those engaged in virtuous actions; ते (te) - they; द्वन्द्वमोहनिर्मुक्ताः (dvandvamoha-nirmuktāḥ) - free from the delusion of dualities; भजन्ते (bhajante) - worship, adore, devote themselves to; माम् (mām) - me (Lord Krishna); दृढव्रताः (dṛḍhavratāḥ) - steadfast in their vows;]
Indeed, those people whose sins have been completely eradicated, and who are engaged in virtuous actions, become free from the delusion of dualities. Being steadfast in their vows, they worship Me with devotion.