Bhagavad Gīta Bhāshya and Tātparya
B.G 11.52
श्रीभगवानुवाच
śrībhagavān uvāca
[श्रीभगवान् (śrībhagavān) - the Blessed Lord; उवाच (uvāca) - said;]
The Auspicious Lord said:
सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम। देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः ॥५२॥
sudurdarśam idaṁ rūpaṁ dṛṣṭavān asi yan mama। devā apy asya rūpasya nityaṁ darśanakāṅkṣiṇaḥ ॥52॥
[सुदुर्दर्शम् (sudurdarśam) - very difficult to behold; इदम् (idam) - this; रूपम् (rūpam) - form; दृष्टवान् (dṛṣṭavān) - you have seen; असि (asi) - you are; यत् (yat) - which; मम (mama) - of mine;। देवाः (devāḥ) - the gods; अपि (api) - even; अस्य (asya) - of this; रूपस्य (rūpasya) - form; नित्यं (nityaṁ) - always; दर्शनकाङ्क्षिणः (darśanakāṅkṣiṇaḥ) - desiring to see;॥५२॥]
This form of mine, which you have seen, is very difficult to behold. Even the gods are always anxious about seeing this form.
Gīta Tātparya 11.52
Probably even some of the gods who are anxious to see this form saw it only now.
ये दर्शनकाङ्क्षिणः तैरपि इदानीं दृष्टप्रायः ॥५२॥
ye darśanakāṅkṣiṇaḥ tair api idānīṁ dṛṣṭaprāyaḥ ॥52॥
[ये (ye) - those who; दर्शनकाङ्क्षिणः (darśanakāṅkṣiṇaḥ) - desirous of seeing; तैः (taiḥ) - by them; अपि (api) - even; इदानीं (idānīṁ) - now; दृष्टप्रायः (dṛṣṭaprāyaḥ) - nearly seen;॥५२॥]
Even by those who are anxious about seeing, only now this form is seen.
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभगवद्गीतातात्पर्यनिर्णये एकादशोध्यायः ॥
॥ iti śrīmad-ānanda-tīrtha-bhagavatpādācārya-viracite śrī-bhagavad-gītā-tātparya-nirṇaye ekādaśo'dhyāyaḥ ॥
[इति (iti) - thus; श्रीमत् (śrīmat) - revered; आनन्दतीर्थभगवत्पादाचार्यविरचिते (ānanda-tīrtha-bhagavatpādācārya-viracite) - composed by Ānanda Tīrtha Bhagavatpāda Ācārya; श्रीभगवद्गीतातात्पर्यनिर्णये (śrī-bhagavad-gītā-tātparya-nirṇaye) - in the work “Bhagavad-gītā Tātparya-nirṇaya”; एकादशः (ekādaśaḥ) - eleventh; अध्यायः (adhyāyaḥ) - chapter;॥]
Thus ends the eleventh chapter in the “Bhagavad-gītā Tātparya-nirṇaya” composed by the revered Ānanda Tīrtha Bhagavatpāda Ācārya.

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2023, Incredible Wisdom.
All rights reserved.