B.G 11.51
अर्जुन उवाच
arjuna uvāca
[अर्जुनः (arjunaḥ) - Arjuna; उवाच (uvāca) - said;]
Arjuna said.
दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन। इदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः ॥५१॥
dṛṣṭvedaṁ mānuṣaṁ rūpaṁ tava saumyaṁ janārdana। idānīm asmi saṁvṛttaḥ sacetāḥ prakṛtiṁ gataḥ ॥51॥
[दृष्ट्वा (dṛṣṭvā) - having seen; इदम् (idam) - this; मानुषम् (mānuṣam) - human; रूपम् (rūpam) - form; तव (tava) - your; सौम्यम् (saumyam) - gentle; जनार्दन (janārdana) - O Janardana;। इदानीम् (idānīm) - now; अस्मि (asmi) - I am; संवृत्तः (saṁvṛttaḥ) - become; सचेताः (sacetāḥ) - conscious; प्रकृतिम् (prakṛtim) - to my nature; गतः (gataḥ) - returned;॥५१॥]
O Janardana, having seen this gentle human form of yours, I have now become composed and returned to my natural state.
Gīta Tātparya 11.51
Somewhat human due to appearing like a human.
किञ्चित् मनुष्यवद् दृश्यमानत्वात् मानुषम् ॥५१॥
kiñcit manuṣyavad dṛśyamānatvāt mānuṣam ॥51॥
[किञ्चित् (kiñcit) - somewhat; मनुष्यवत् (manuṣyavat) - like a human; दृश्यमानत्वात् (dṛśyamānatvāt) - due to being seen or appearing; मानुषम् (mānuṣam) - human;॥५१॥]
Somewhat human due to appearing like a human.