Bhagavad Gīta Bhāshya and Tātparya
B.G 8.17, 18, 19 and 20
सहस्रयुगपर्यन्तमहर्यद्ब्रह्मणो विदुः। रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जनाः ॥१७॥
अव्यक्ताद् व्यक्तयः सर्वाः प्रभवन्त्यहरागमे। रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसञ्ज्ञके ॥१८॥
भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते। रात्र्यागमेऽवशः पार्थ प्रभवत्यहरागमे ॥१९॥
परस्तस्मात्तु भावोऽन्योव्यक्तो व्यक्तात् सनातनः। यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति ॥२०॥
Gīta Bhāshya 8.17, 18, 19, and 20
मां प्राप्य न पुनरावृत्तिः इति स्थापयितुम् अव्यक्ताख्यात्मसामर्थ्यं दर्शयितुं प्रलयादि दर्शयति - सहस्र युगेत्यादिना॥
सहस्रशब्धः अत्र अनेकवाची। ब्रह्म परं।
"सा विश्वरूपस्य रजनी।"
इति हि श्रुतिः।
द्विपरार्धप्रलय एव अत्र विवक्षितः। 'अव्यक्ताद्व्यक्तयः सर्वाः' इत्युक्तेः। उक्तं च महाकौर्मे -
"अनेकयुगपर्यन्तम् अहर्विष्णोस्तथा निशा। रात्र्यादौ लीयते सर्वमहरादौ तु जायते॥"
इति।
'यः स सर्वेषु भूतेषु' - इति वाक्यशेषाच्च ॥१७॥
Gīta Tātparya 8.17, 18, 19 and 20
सहस्रमिति बह्वेव। ब्रह्मणः परब्रह्मणः।
"अव्यक्ताद् व्यक्तयः सर्वाः प्रभवन्त्यहरागमे। रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसञ्ज्ञके॥"
इति वाक्यशेषात्।
न हि विरिञ्चाहन्येव सर्वव्यक्तलयः।
"नित्यस्यापि हरेः कालो द्विपरार्धात्मकस्त्वयम्। अहःश्चासौ निमेषश्चेत्यप्रवृत्त्योपचर्यते॥"
इति च ॥१७॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2023, Incredible Wisdom.
All rights reserved.