Bhagavad Gīta Bhāshya and Tātparya
B.G 8.16
आब्रह्मभवनाल्लोकाः पुनरावर्तिनोऽर्जुन। मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते ॥१६॥
Gīta Bhāshya 8.16
महामेरुस्थब्रह्मसदनम् आरभ्य न पुनरावृत्तिः। तच्चोक्तं नारायणगोपालकल्पे -
"आमेरुब्रह्मसदनादाजनान्न जनिर्भुवि। तथाऽप्यभावः सर्वत्र प्राप्यैव वसुदेवजम्॥"
इति ॥१६॥
Gīta Tātparya 8.16
"नियमात् जन्मनोऽभावो मुक्तस्यैव तथापि तु। महर्लोकमतीतानां न जन्मांशलयौ विना। तत्राप्यवश्यं तत् स्थानं तैः क्षिप्रं पुनराप्यते॥"
इति पाद्मे ॥१६॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2023, Incredible Wisdom.
All rights reserved.