B.G 18.40 and 41
न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः। सत्त्वं प्रकृतिजैर्मुक्तं यदेभिः स्यात्त्रिभिर्गुणैः ॥४०॥
na tadasti pṛthivyāṃ vā divi deveṣu vā punaḥ। sattvaṃ prakṛtijairmuktaṃ yadebhiḥ syāttribhirguṇaiḥ ॥40॥
[न (na) - not; तत् (tat) - that; अस्ति (asti) - exists; पृथिव्यां (pṛthivyāṃ) - on earth; वा (vā) - or; दिवि (divi) - in heaven; देवेषु (deveṣu) - among gods; वा (vā) - or; पुनः (punaḥ) - again; सत्त्वं (sattvaṃ) - being; प्रकृतिजैः (prakṛtijaiḥ) - born of nature; मुक्तं (muktaṃ) - free; यद् (yad) - which; एभिः (ebhiḥ) - from these; स्यात् (syāt) - is; त्रिभिः (tribhiḥ) - three; गुणैः (guṇaiḥ) - qualities;]
There is no being on earth or in heaven among the gods that is free from the three qualities born of nature (Prakrti).
ब्राह्मणक्षत्रियविशां शूद्राणां च परन्तप। कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः ॥४१॥
brāhmaṇakṣatriyaviśāṃ śūdrāṇāṃ ca parantapa। karmāṇi pravibhaktāni svabhāvaprabhavairguṇaiḥ ॥41॥
[ब्राह्मण (brāhmaṇa) - Brahmins; क्षत्रिय (kṣatriya) - Kshatriyas; विशां (viśāṃ) - Vaishyas; शूद्राणां (śūdrāṇāṃ) - of Shudras; च (ca) - and; परन्तप (parantapa) - O Arjuna; कर्माणि (karmāṇi) - duties; प्रविभक्तानि (pravibhaktāni) - are divided; स्वभाव (svabhāva) - by own nature; प्रभवैः (prabhavaiḥ) - born of; गुणैः (guṇaiḥ) - qualities;]
O Arjuna, the duties of the Brahmins (class of intellectuals and wise ones), Kshatriyas (warrior class), Vaishyas (business class), and Shudras (service class) are divided according to the qualities inherent in their own nature (svabhāva).