B.G 17.12
अभिसन्धाय तु फलं दम्भार्थमपि चैव यत्। इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम् ॥१२॥
abhisandhāya tu phalaṃ dambhārthamapi caiva yat। ijyate bharataśreṣṭha taṃ yajñaṃ viddhi rājasam ॥12॥
[अभिसन्धाय (abhisandhāya) - intending; तु (tu) - but; फलं (phalaṃ) - fruit; दम्भार्थम् (dambhārtham) - for show; अपि (api) - also; च (ca) - and; एव (eva) - certainly; यत् (yat) - which; इज्यते (ijyate) - is performed; भरतश्रेष्ठ (bharataśreṣṭha) - O best of the Bharatas; तं (taṃ) - that; यज्ञं (yajñaṃ) - sacrifice; विद्धि (viddhi) - know; राजसम् (rājasam) - in the mode of passion;]
विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम्। श्रद्धाविरहितं यज्ञं तामसं परिचक्षते ॥१३॥
vidhihīnamasṛṣṭānnaṃ mantrahīnamadakṣiṇam। śraddhāvirahitaṃ yajñaṃ tāmasaṃ paricakṣate ॥13॥
[विधिहीनम् (vidhihīnam) - without proper procedure; असृष्टान्नम् (asṛṣṭānnam) - without offering of food; मन्त्रहीनम् (mantrahīnam) - without chants; अदक्षिणम् (adakṣiṇam) - without gifts; श्रद्धाविरहितम् (śraddhāvirahitam) - without faith; यज्ञम् (yajñam) - sacrifice; तामसम् (tāmasam) - ignorant; परिचक्षते (paricakṣate) - is called;]
O best of the Bharatas, know that the sacrifice performed intending fruit, for show, is in the mode of passion.
A sacrifice performed without adherence to the proper procedures, without offering food, without chanting mantras, without giving gifts, and devoid of faith is considered to be in the mode of ignorance.