B.G 14.21
अर्जुन उवाच
arjuna uvāca
[अर्जुन (arjuna) - Arjuna; उवाच (uvāca) - said;]
Arjuna spoke:
कैर्लिङ्गैस्त्रीन् गुणानेतान् अतीतो भवति प्रभो। किमाचारः कथं चैतांस्त्रीन् गुणानतिवर्तते ॥२१॥
kairliṅgaistrīn guṇānetān atīto bhavati prabho। kimācāraḥ kathaṃ caitāṃstrīn guṇānativartate ॥21॥
[कैः (kaiḥ) - by what; लिङ्गैः (liṅgaiḥ) - characteristics; त्रीन् (trīn) - three; गुणान् (guṇān) - qualities; एतान् (etān) - these; अतीतः (atītaḥ) - transcended; भवति (bhavati) - becomes; प्रभो (prabho) - O Lord; किम् (kim) - what; आचारः (ācāraḥ) - conduct; कथम् (katham) - how; च (ca) - and; एतान् (etān) - these; त्रीन् (trīn) - three; गुणान् (guṇān) - qualities; अतिवर्तते (ativartate) - transcends;]
O Lord, by what characteristics does one transcend these three qualities? What is the conduct of one who has transcended these qualities, and how does one go beyond them?