B.G 11.52
श्रीभगवानुवाच
śrībhagavān uvāca
[श्रीभगवान् (śrībhagavān) - the Blessed Lord; उवाच (uvāca) - said;]
The Auspicious Lord said:
सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम। देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः ॥५२॥
sudurdarśam idaṁ rūpaṁ dṛṣṭavān asi yan mama। devā apy asya rūpasya nityaṁ darśanakāṅkṣiṇaḥ ॥52॥
[सुदुर्दर्शम् (sudurdarśam) - very difficult to behold; इदम् (idam) - this; रूपम् (rūpam) - form; दृष्टवान् (dṛṣṭavān) - you have seen; असि (asi) - you are; यत् (yat) - which; मम (mama) - of mine;। देवाः (devāḥ) - the gods; अपि (api) - even; अस्य (asya) - of this; रूपस्य (rūpasya) - form; नित्यं (nityaṁ) - always; दर्शनकाङ्क्षिणः (darśanakāṅkṣiṇaḥ) - desiring to see;॥५२॥]
This form of mine, which you have seen, is very difficult to behold. Even the gods are always anxious about seeing this form.