Bhagavad Gīta Bhāshya and Tātparya
B.G 11.32
श्रीभगवानुवाच
कालोऽस्मि लोकक्षयकृत् प्रवृद्धो लोकान् समाहर्तुमिह प्रवृत्तः। ऋतेऽपि त्वां न भविष्यन्ति सर्वे येऽवस्थिताः प्रत्यनीकेषु योधाः ॥३२॥
Gīta Bhāshya 11.32
कालशब्दः जगद्बन्धन च्छेदन ज्ञानादिसर्वभगवद्धर्म वाची।
"कल बन्धने", "कल च्छेदने", "कल ज्ञाने", "कल कामधेनुः"
इति पठन्ति।
प्रसिद्धश्च स शब्दः भगवति।
"नियतं कालपाशेन बद्धं शक्र विकत्थसे। अयं स पुरुषः श्यामो लोकस्य हरति प्रजाः। बद्ध्वा तिष्ठति मां रौद्रः पशुं रसनया यथा॥"
इति मोक्षधर्मे विष्णुना बद्धो बलिर्वक्ति।
"विष्णौ चाधीश्वरे चित्तं धारयन् कालविग्रहे॥"
इति भागवते।
प्रवृद्धः परिपूर्णः अनादिर्वा।
"ऋतं च सत्यं चाभीद्धात्"
इति हि श्रुतिः।
"एतन्महद्भूतं अनन्तम्"
इति च।
"प्र विष्णुरस्तु तवसस्तवीयान् त्वेषं ह्यस्य स्थविरस्य नाम"
इति च।
न तु वर्धनम्-
"नासौ जजान न मरिष्यति नैधतेऽसौ।"
इति हि भागवते।
"यस्य दिव्यं हि तद्रूपं हीयते वर्धते न च।"
इति मोक्षधर्मे।
"न कर्मणा" इति तु कर्मणापि न, किमु स्वयं इति।
लोकान् समाहर्तुं इह विशेषेण प्रवृत्तः। भ्रात्रादींश्च ऋते इति अपिशब्दः। प्रत्यनीकत्वं तु परस्परतया। सर्वेऽपि न भविष्यन्ति। अक्षोहिण्यादिभेदेन बहुवचनं युक्तम् ॥३२॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2023, Incredible Wisdom.
All rights reserved.