B.G 8.17, 18, 19 and 20
सहस्रयुगपर्यन्तमहर्यद्ब्रह्मणो विदुः। रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जनाः ॥१७॥
अव्यक्ताद् व्यक्तयः सर्वाः प्रभवन्त्यहरागमे। रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसञ्ज्ञके ॥१८॥
भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते। रात्र्यागमेऽवशः पार्थ प्रभवत्यहरागमे ॥१९॥
परस्तस्मात्तु भावोऽन्योव्यक्तो व्यक्तात् सनातनः। यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति ॥२०॥
Gīta Bhāshya 8.17, 18, 19, and 20
मां प्राप्य न पुनरावृत्तिः इति स्थापयितुम् अव्यक्ताख्यात्मसामर्थ्यं दर्शयितुं प्रलयादि दर्शयति - सहस्र युगेत्यादिना॥
सहस्रशब्धः अत्र अनेकवाची। ब्रह्म परं।
"सा विश्वरूपस्य रजनी।"
इति हि श्रुतिः।
द्विपरार्धप्रलय एव अत्र विवक्षितः। 'अव्यक्ताद्व्यक्तयः सर्वाः' इत्युक्तेः। उक्तं च महाकौर्मे -
"अनेकयुगपर्यन्तम् अहर्विष्णोस्तथा निशा। रात्र्यादौ लीयते सर्वमहरादौ तु जायते॥"
इति।
'यः स सर्वेषु भूतेषु' - इति वाक्यशेषाच्च ॥१७॥