B.G 7.07
मत्तः परतरं नान्यत् किञ्चिदस्ति धनञ्जय। मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ॥७॥
mattaḥ parataraṁ nānyat kiñcidasti dhanañjaya। mayi sarvamidaṁ protaṁ sūtre maṇigaṇā iva ॥7॥
[मत्तः परतरं न अन्यत् किञ्चित् अस्ति धनञ्जय। मयि सर्वम् इदं प्रोतं सूत्रे मणिगणा इव॥
मत्तः (mattaḥ) - Compared to Me; परतरं (parataraṁ) - superior; न (na) - not; अन्यत् (anyat) - anything else; किञ्चित् (kiñcit) - even a little, nothing; अस्ति (asti) - exists; धनञ्जय (dhanamjaya) - O Dhananjaya (Arjuna); मयि (mayi) - in Me; सर्वम् (sarvam) - all; इदं (idaṁ) - this; प्रोतं (protaṁ) - is strung; सूत्रे (sūtre) - on a thread; मणिगणाः (maṇigaṇāḥ) - beads of gems; इव (iva) - like;]
O Dhananjaya (Arjuna), there is nothing else whatsoever superior to Me. All this (creation) is strung in Me, like beads of gems on a thread.
Gīta Bhāshya 7.07
The Lord alone is superior. Nothing else whatsoever is superior compared to Him.
अहमेव परतरः। मत्तः अन्यत् परतरं न किञ्चिदपि ॥७॥
ahameva parataraḥ। mattaḥ anyat parataraṁ na kiñcidapi ॥7॥
[अहम् (aham) - I; एव (eva) - indeed; परतरः (parataraḥ) - the superior; मत्तः (mattaḥ) - compared to Me; अन्यत् (anyat) - anything else; परतरं (parataraṁ) - superior; न (na) - not; किञ्चिदपि (kiñcidapi) - even a little;]
The words in the sentences are split and rephrased to show it means - "I alone am the superior. Nothing else whatsoever is superior compared to Me."