B.G 18.40
न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः। सत्त्वं प्रकृतिजैर्मुक्तं यदेभिः स्यात्त्रिभिर्गुणैः ॥४०॥
na tadasti pṛthivyāṃ vā divi deveṣu vā punaḥ। sattvaṃ prakṛtijairmuktaṃ yadebhiḥ syāttribhirguṇaiḥ ॥40॥
[न (na) - not; तत् (tat) - that; अस्ति (asti) - exists; पृथिव्यां (pṛthivyāṃ) - on earth; वा (vā) - or; दिवि (divi) - in heaven; देवेषु (deveṣu) - among gods; वा (vā) - or; पुनः (punaḥ) - again; सत्त्वं (sattvaṃ) - being; प्रकृतिजैः (prakṛtijaiḥ) - born of nature; मुक्तं (muktaṃ) - free; यद् (yad) - which; एभिः (ebhiḥ) - from these; स्यात् (syāt) - is; त्रिभिः (tribhiḥ) - three; गुणैः (guṇaiḥ) - qualities;]
(There is nothing on earth or in heaven among the gods that is free from these three qualities born of nature.)
There is no being on earth or in heaven among the gods that is free from the three qualities born of nature.