B.G 18.01
अर्जुन उवाच
arjuna uvāca
[अर्जुन (arjuna) - Arjuna; उवाच (uvāca) - said;]
Arjuna said:
संन्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम्। त्यागस्य च हृषीकेश पृथक् केशिनिषूदन॥१॥
saṃnyāsasya mahābāho tattvamicchāmi veditum। tyāgasya ca hṛṣīkeśa pṛthak keśiniṣūdana॥1॥
[संन्यासस्य (saṃnyāsasya) - of renunciation; महाबाहो (mahābāho) - O mighty-armed one; तत्त्वम् (tattvam) - truth; इच्छामि (icchāmi) - I wish; वेदितुम् (veditum) - to know; त्यागस्य (tyāgasya) - of relinquishment; च (ca) - and; हृषीकेश (hṛṣīkeśa) - O Hṛṣīkeśa; पृथक् (pṛthak) - separately; केशिनिषूदन (keśiniṣūdana) - O Keśiniṣūdana;]
O mighty-armed one, I wish to know the truth of renunciation (saṃnyāsa) and of relinquishment (tyāga) separately, O Hṛṣīkeśa, O Keśiniṣūdana.
Gīta Bhāshya 18.01
This chapter concludes by summarizing all the means (sādhanaṃ) previously mentioned.
पूर्वोक्तं साधनं सर्वं सङ्क्षिप्य उपसंहरति अनेन अध्यायेन॥
pūrvoktaṃ sādhanaṃ sarvaṃ saṅkṣipya upasaṃharati anena adhyāyena॥
[पूर्वोक्तं (pūrvoktaṃ) - previously mentioned; साधनं (sādhanaṃ) - means; सर्वं (sarvaṃ) - all; सङ्क्षिप्य (saṅkṣipya) - summarizing; उपसंहरति (upasaṃharati) - concludes; अनेन (anena) - by this; अध्यायेन (adhyāyena) - chapter;]
This chapter concludes by summarizing all the means (sādhanaṃ) previously mentioned.
Gīta Tātparya 18.01
This is a decisive summary of the duties stated in all the chapters and also includes the unstated proponent of the three qualities.
सर्वाध्यायोक्तधर्मस्य समासतो निर्णयात्मकः अनुक्तत्रैगुण्यवादी च अयम्।
sarvā'dhyāyokta-dharmasya samāsato nirṇayātmakaḥ anuktatraiguṇyavādī ca ayam।
[सर्व (sarva) - all; अध्याय (adhyāya) - chapter; उक्त (ukta) - stated; धर्मस्य (dharmasya) - of duty; समासतः (samāsataḥ) - in summary; निर्णयात्मकः (nirṇayātmakaḥ) - decisive; अनुक्त (anukta) - unstated; त्रैगुण्यवादी (traiguṇyavādī) - proponent of the three qualities; च (ca) - and; अयम् (ayam) - this;]
This is a decisive summary of the duties stated in all the chapters and also includes the unstated proponent of the three qualities.