B.G 17.25
तदित्यनभिसन्धाय फलं यज्ञतपःक्रियाः। दानक्रियाश्च विविधाः क्रियन्ते मोक्षकाङ्क्षिभिः ॥२५॥
tadityanabhisandhāya phalaṃ yajñatapaḥkriyāḥ। dānakriyāśca vividhāḥ kriyante mokṣakāṅkṣibhiḥ ॥25॥
[तत् (tat) - that; इति (iti) - thus; अनभिसन्धाय (anabhisandhāya) - without attachment; फलं (phalaṃ) - fruit; यज्ञ (yajña) - sacrifice; तपः (tapaḥ) - austerity; क्रियाः (kriyāḥ) - acts; दान (dāna) - charity; क्रियाः (kriyāḥ) - acts; च (ca) - and; विविधाः (vividhāḥ) - various; क्रियन्ते (kriyante) - are performed; मोक्ष (mokṣa) - liberation; काङ्क्षिभिः (kāṅkṣibhiḥ) - by those desiring;]
Thus, without attachment to the fruit, acts of sacrifice, austerity, and various acts of charity are performed by those desiring liberation.
Gīta Bhāshya 17.12
'tat phalaṃ' i.e. that fruit, may be mine thus 'anabhisandhāya' i.e. without aiming.
तत्फलं मे स्यादितिअनभिसन्धाय ॥२५॥
tatphalaṁ me syāditianabhisandhāya ॥25॥
[तत् (tat) - that; फलम् (phalam) - fruit; मे (me) - my; स्यात् (syāt) - may be; इति (iti) - thus; अनभिसन्धाय (anabhisandhāya) - without aiming;]
'tat phalaṃ' i.e. that fruit, may be mine thus 'anabhisandhāya' i.e. without aiming.